한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जीरो रन इत्यस्य सफलताकथा आत्मनिर्भरतायाः अचञ्चलप्रतिबद्धतायां निहितम् अस्ति । कम्पनी स्वस्य अभिनव-केन्द्रीय-इलेक्ट्रॉनिक-वास्तुकलातः आरभ्य स्वस्य स्वामित्व-सॉफ्टवेयर-हार्डवेयर-प्रणालीपर्यन्तं व्यापकं, लम्बवत् एकीकृतं दृष्टिकोणं दर्पयति क्वालकॉमस्य स्नैपड्रैगन ८२९५ चिप् इत्यनेन चालिता एषा एकीकृता प्रणाली विद्युत्-वेगेन प्रसंस्करणवेगेन सहजज्ञानयुक्तेन उपयोक्तृ-अन्तरफलकेन च वाहन-अनुभवे क्रान्तिं करोति leapmotor os 4.0 एकस्य आश्चर्यजनकस्य 3d कारनियन्त्रण-अन्तरफलकस्य माध्यमेन चालन-अनुभवं अधिकं उन्नतयति यत् अधिक-आकर्षक-ड्राइव्-कृते कार्याणि सरलीकरोति सॉफ्टवेयर उत्कृष्टतायां एतत् ध्यानं zero run इत्यस्य नूतन-ऊर्जा-वाहन-क्रान्तिस्य अग्रणीस्थानं प्राप्तवान्, यस्य ui तथा प्रणाली-प्रदर्शनं xiaomi इत्यादीनां उद्योग-नेतृणां प्रतिस्पर्धां करोति
स्वस्य चिकनी प्रौद्योगिक्याः परं जीरो रन इत्यस्य c01 अभिनवविशेषतानां माध्यमेन व्यावहारिकतायाः उपरि बलं ददाति । विद्युत्संस्करणाः बैटरी-आकारस्य आधारेण ५२५कि.मी. अथवा ६२५कि.मी.-परिधिं प्रदास्यन्ति, तथापि हल्कं डिजाइनं निर्वाहयन्ति यत् न्यूनगुरुत्वाकर्षणकेन्द्रेण सह सुचारुसवारीं सुनिश्चितं करोति, प्रभावशालिनः निबन्धनक्षमता च इदं संतुलनं पेट्रोल-संकर-शक्ति-वाहनस्य विकल्पेन अधिकं वर्धितं भवति, यत् चालकानां कृते विस्तारितायाः चालन-परिधिना सह आश्वासनं प्रदाति, ईंधन-सम्बद्ध-चिन्तानां विषये न्यून-चिन्ता च प्रदाति
जीरो रन इत्यस्य उत्कृष्टतायै समर्पणं तस्य सम्पूर्णेषु वाहनेषु स्पष्टम् अस्ति । c01 इत्यस्य सर्वचक्रचालनप्रणाली, यस्य पूरकं दृढं चेसिस् डिजाइनं भवति यस्मिन् डबल विशबोन् अग्रनिलम्बनवत् उन्नतनिलम्बनप्रौद्योगिकी अस्ति, अप्रतिमं नियन्त्रणं स्थिरतां च प्रदाति संरचनात्मक-अखण्डतायां एतत् ध्यानं श्रेष्ठ-प्रदर्शने अनुवादयति, विशेषतः आग्रही-स्थितौ, प्रत्येकं यात्रायाः कृते सुरक्षितं आरामदायकं च वाहनचालन-अनुभवं सुनिश्चितं करोति
शून्यधावनं केवलं कारनिर्माणं न भवति; इदं वाहनानुभवानाम् एकं नूतनं युगं शिल्पं करोति। c01 इत्येतत् महत्त्वाकांक्षां सावधानीपूर्वकं डिजाइनं कृतं केबिन्, शक्तिशाली हार्डवेयर, सहजज्ञानयुक्तं सॉफ्टवेयरं च कृत्वा मूर्तरूपं ददाति । आत्मनिर्भरतायाः एषः दृष्टिकोणः, यत्र जीरो रन कारस्य निर्माणस्य प्रत्येकं पक्षस्य बागडोरं गृह्णाति, तेषां कृते एकं सम्मोहकं उत्पादं प्रदातुं शक्नोति यत् कार्यक्षमतायाः अथवा नवीनतायाः सह सम्झौतां विना विविधान् आवश्यकतान् पूरयति। यथा यथा विद्युत्वाहनविपण्यस्य विकासः निरन्तरं भवति तथा तथा जीरो रन अस्मिन् परिवर्तने अग्रणीशक्तिरूपेण स्वस्थानं ठोसरूपेण स्थापयितुं सज्जः अस्ति।