한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नाटकस्य सफलता अद्वितीयविघ्नानां सम्मुखीभूतानां विविधपात्राणां बुनने जटिले टेपेस्ट्री-मध्ये अस्ति । शेन् लिन् इत्यस्य कथायां आर्थिकभारस्य दबावं वयं पश्यामः यदा सः बेरोजगारी-पारिवारिकदायित्वयोः मार्गदर्शनं करोति। तस्य चरित्रस्य यथार्थचित्रणं तादृशैः दर्शकैः सह प्रतिध्वनितम् अस्ति ये समानानि आव्हानानि सम्मुखीकृतवन्तः, येन तस्य दुर्दशा अतीव सम्बद्धा भवति ।
तथैव चेन् मेई लान् इत्यस्य यात्रा महत्त्वाकांक्षायाः, लचीलापनस्य, कष्टस्य च मार्मिक अन्वेषणम् अस्ति । मातुः निधनानन्तरं ऋणस्य अपारभारस्य सम्मुखीभूय सा प्रत्येकस्मिन् प्रयासे सफलतां याचते, व्यक्तिगतआकांक्षाणां सामाजिकापेक्षाणां च सन्तुलनस्य जटिलतां प्रदर्शयति तस्याः कथा विशेषतः पारिवारिकसंरचनानां अन्तः बहवः उत्तमभविष्यस्य कृते यत् त्यागं कुर्वन्ति तस्य प्रेरणादायकं प्रमाणं कार्यं करोति ।
अपरपक्षे ली क्षियाओये, नान् जुन् च जीवनस्य द्वौ विशिष्टौ दृष्टिकोणौ प्रस्तुतौ । ली जिओये व्यक्तिगतस्वतन्त्रतां पूर्तिं च इच्छन्तानाम् निश्चिन्तभावनाम् मूर्तरूपं ददाति, यदा तु नान जुन् कठोर "दशवर्षीययोजना" लप्यते, महत्त्वाकांक्षायाः विरुद्धं लचीलतायाः परस्परविरोधिनः दृष्टिकोणान् प्रकाशयति पात्राणां मध्ये एषा विपरीतगतिशीलता विकसितसमाजस्य व्यक्तिगतप्राथमिकतानां विकल्पानां च विषये रोचकवार्तालापं प्रेरयति ।
शो इत्यस्य बलं न केवलं तस्य विविधकथासु अपितु सार्वभौमिकभावनानां चित्रणे अपि अस्ति । जीवनस्य उत्थान-अवस्थायाः यथार्थ-चित्रणं, यत्र आनन्दस्य, दुःखस्य, निराशायाः, आशायाः च क्षणाः सन्ति, प्रेक्षकान् स्वस्य मूल्यानि, आकांक्षां च प्रश्नं कुर्वन्ति
व्यक्तिगतसङ्घर्षेभ्यः परं "凡人歌" सामाजिकगतिशीलतायाः व्यापकदृष्टिकोणं प्रददाति, आधुनिकसमाजस्य पारिवारिकसंरचनायाः, विवाहस्य, बालपालनस्य, करियरविकासस्य च विषयान् स्पृशति एते पक्षाः अस्माकं जीवनस्य आकारं दातुं कथं परस्परं संलग्नाः भवन्ति इति अन्वेषयति, दर्शकान् स्वस्य विकल्पानां भविष्यस्य आकांक्षाणां च चिन्तनं कर्तुं प्रेरयति ।
"凡人歌" केवलं नाटकात् अधिकम् अस्ति; इदं भावात्मकयात्रा अस्ति या पीढिभिः प्रेक्षकैः सह गभीरं प्रतिध्वनितुं शक्नोति। शो इत्यस्य सफलता न केवलं तस्य सूक्ष्मकथाकथने अपितु जीवनस्य आव्हानानां विषये वार्तालापं प्रज्वलितुं क्षमतायां अपि अस्ति, यत् दर्शकान् स्वजीवने आशां लचीलतां च अन्वेष्टुं प्रेरयति।