한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनप्रतिवेदनानि सूचयन्ति यत् टेस्ला-संस्थायाः सुरक्षापरिपाटाः, ये स्वस्य समर्पिता गुप्तचर्या, विमाननिगरानीसंसाधनैः च प्रबलाः, मस्कविरुद्धं वर्धमानधमकीनां प्रतिक्रियारूपेण अधिकं स्पष्टाः अभवन् इदं प्रतीयते यत् तस्य प्रत्येकं चालनं संवीक्षितं भवति यतः सार्वजनिकव्यक्तित्वस्य वास्तविकजगत्-धमकीयाश्च रेखा धुन्धली अभवत्। एतेन प्रश्नः याच्यते यत् एते उपायाः आवश्यकाः सावधानताः सन्ति वा परिवहनस्य भविष्ये अपारं प्रभावं धारयन्त्याः कम्पनीयाः अन्तः वर्धमानस्य शक्तिगतिशीलतायाः प्रतिबिम्बं वा?
कथितानां धमकीनां हाले एव उदयः, विशेषतः मस्कस्य वधस्य प्रयासं कुर्वन्तौ व्यक्तिद्वयं इति कथ्यते, सः यस्मिन् अनिश्चितस्थितौ प्रकाशं प्रसारयति, एताः घटनाः शारीरिकक्षतिं न प्राप्नुवन्ति चेदपि मस्कस्य तस्य उद्यमानाञ्च परितः वर्धमानं तनावं प्रकाशयन्ति वर्धनस्य सम्भावना विशाला दृश्यते - विशेषतः सार्वजनिकप्रोफाइलं विचार्य यत् सः टेक् टाइटन्रूपेण प्रयुङ्क्ते।
अग्नौ ईंधनं योजयन् टेस्ला इत्यस्य वर्धमानं सुरक्षायन्त्रम् अस्ति, यत् पारम्परिककानूनप्रवर्तनात् विशिष्टस्वायत्ततायाः सह कार्यं करोति । आन्तरिकगुप्तचरस्य मिश्रणं, सशस्त्रकर्मचारिणः इत्यादीनां भौतिकसुरक्षापरिपाटानां, ड्रोन् इत्यादीनां उन्नतप्रौद्योगिक्याः, सम्भाव्यतया मुखपरिचयप्रणाल्याः अपि सर्वे नियोजिताः इति कम्पनीसमीपस्थैः सूत्रैः उक्तम् एतेन गोपनीयतायाः नियन्त्रणस्य च विषये प्रश्नाः उत्पद्यन्ते - मस्कस्य रक्षणस्य सर्वेषां कर्मचारिणां कृते सुरक्षितं कार्यवातावरणं सुनिश्चित्य च निरन्तरं रस्साकशी।
अस्मिन् जटिलचित्रे योजयति टेस्ला इत्यस्य स्वस्य महत्त्वाकांक्षी विस्तारः । तेषां साइबर्टरुक् परियोजना, उच्चस्तरीयः उद्यमः, यस्य उद्देश्यं ऑफ-रोड्-वाहनचालनस्य क्रान्तिं कर्तुं वर्तते, प्रशंसकानां निन्दकानां च ध्यानं आकर्षितवती, येषु ते अपि सन्ति, ये स्वकम्पन्योः नवीनतायाः दृष्टिकोणे असन्तुष्टिं प्रकटयन्ति एतत् उच्चतरं मीडिया-संवीक्षणं, मस्कस्य मुक्तकण्ठव्यक्तित्वेन सह, हिंसायाः विस्फोटस्य सम्भावनायाः विषये अनुमानं प्रेरयति ।
किं एषः तनावः टेस्ला-संस्थायाः निगम-भित्तिषु एव सीमितः एव तिष्ठति, अथवा व्यापक-सार्वजनिकक्षेत्रे प्रसृतः भविष्यति? कालः, सम्भवतः च वर्धमानघटनानां श्रृङ्खला वक्ष्यति।