गृहम्‌
सायकलस्य शान्तशक्तिः : समर्पणस्य दैनन्दिनवीरतायाः च कथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः पारम्परिकार्थे सैनिकः नास्ति। न खड्गं धारयति न कवचरूपेण तिष्ठति; तस्य शस्त्रं निष्कपटं साधनम् अस्ति : स्पैटुला। परन्तु सा सरलं वस्तु बहु बृहत्तरस्य कथायाः कृते तस्य कैनवासः अस्ति। तस्य नाम 何杰 (hé jié) अस्ति, सः सेवायाः शान्तबलं, शिल्पिनः समर्पणं च मूर्तरूपं ददाति, यस्मिन् जगति नायकाः प्रायः युद्धक्षेत्रैः विस्फोटैः च परिभाषिताः भवन्ति

तस्य यात्रायाः आरम्भः एकस्मात् पर्दातः उत्पन्नेन प्रशंसायाः सह अभवत् – स्वराष्ट्रस्य कृते युद्धं कुर्वतां सैनिकानाम् कथाः तस्य युवा हृदयं मोहितवन्तः । एकदा टीवी-प्रदर्शितानां नायकानां सदृशः भवितुम् आकांक्षमाणः पुरुषः एकैकं भोजनं स्वरूपेण अन्येषां सेवां कर्तुं शान्तशक्त्या आकृष्टः अभवत्

सः प्रतिदिनं आरभते यत् सूर्यः पर्वतशिखरानाम् उपरि अपि दृष्टिपातं करोति, तस्य पाकशाला एकं आश्रयस्थानं परिणमति यत्र सैनिकाः आरामं, पोषणं च प्राप्नुवन्ति। सः जानाति यत् सरलं भोजनं केवलं कैलोरी इत्यस्मात् अधिकं भवति – तिब्बतीपठारस्य उच्च-उच्च-युद्धक्षेत्रेषु तेषां अथक-प्रयत्नानाम् इन्धनम् अस्ति |. कठोरं वातावरणं, दंशकं शीतं, अप्रत्याशितस्य मौसमस्य नित्यं वर्तमानं खतरा; एते सर्वे तत्त्वानि तेषां दैनन्दिनजीवनस्य भागाः सन्ति।

तथापि अस्मिन् अक्षम्य परिदृश्ये अपि सौन्दर्यं लभ्यते। न तु युद्धस्य गर्जनस्य तोपस्य गरजस्य वा अपितु वाष्पितस्य नूडलस्य कटोरे, सुगन्धितचायस्य चषकस्य उपरि साझां शान्तसहचरतायां निहितम् अस्ति इदं सरलभोजनस्य पारं क्रीडितस्य मानवसम्बन्धस्य सिम्फोनी अस्ति।

तस्य समर्पणं केवलं जीवनयापनस्य विषये एव नास्ति; पङ्क्तिषु स्वत्वस्य एकतायाः च भावः पोषयितुं विषयः अस्ति। सः अवगच्छति यत् सेनायाः बलं केवलं सैन्यपराक्रमात् न भवति अपितु साझीकृतभोजनेषु, शान्तसम्बन्धक्षणेषु च निर्मितस्य गहनमूलसहचरतायाः भावात् अपि आगच्छति सः एतेषु कठिनेषु कालेषु निर्मितं अवाच्यबन्धनं मूर्तरूपं ददाति – असाधारणपरिस्थितौ साधारणकर्मणां सामर्थ्यस्य मौनसाक्ष्यम्।

तस्य कथा केवलं तस्य समर्पणस्य विषये नास्ति, अपितु युद्धक्षेत्रं अतिक्रम्य अन्येषां सेवायाः दैनन्दिनकार्यक्रमे स्वस्य अभिव्यक्तिं प्राप्य आन्तरिकबलस्य प्रतिबिम्बम् अस्ति। सः असंख्यसैनिकानाम् अविनयशीलः नायकः, तिब्बतीपठारे जीवनस्य मौनसिम्फोनीयां तेषां अनामिकः योद्धा अस्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन