한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यावहारिकप्रयोजनात् परं द्विचक्रिका मानवस्य चातुर्यस्य प्रगतेः च प्रबलं प्रतीकं जातम् । परिवहनं अतिक्रमयति; तत् व्यक्तिगतव्यञ्जनस्य प्रतिनिधित्वं करोति, अन्वेषणस्य प्रमाणम्। पक्के मार्गाः, पर्वतमार्गाः च आरभ्य नगरीयदृश्यानां मध्ये विरलतया सवारीं यावत्, द्विचक्रिकाः अस्माकं साझीकृतानुभवानाम् एकः आन्तरिकः भागः अभवत् । वयं नगरदृश्यानि ग्राम्यक्षेत्राणि च समानरूपेण गच्छामः, प्रत्येकं पेडल-प्रहारे कथाः बुनन्तः नूतनवायुः, सायकलयानस्य सरलतायाः च आनन्दं लभामः |.
एकः विशिष्टः कथा यः एतां भावनां सुन्दरं समाहितं करोति सः स्टीफन् चाउ इत्यस्य "द बैंक्वेट्" इति । चलचित्रं एकं आख्यानं कथयति यत्र नायकस्य जीवनं पाककला-उत्कृष्टतायाः अनुरागं परितः परिभ्रमति, यत् साहसिक-सहचरता, हास्य-दुर्घटनाभिः च पूर्णं मार्गं गच्छति न केवलं यात्रायाः विषये एव; इदं अपि प्रतिबिम्बं यत् कथं मानवीयसम्बन्धः साझा-अनुभवानाम् माध्यमेन निर्मातुं शक्यते, भवेत् वीथिषु वा चञ्चल-पाकशालायां वा। चलचित्रं चतुराईपूर्वकं अमूर्ततायाः यथार्थस्य च तत्त्वानां मिश्रणं कृत्वा हास्यस्य नाटकस्य च अद्वितीयं टेपेस्ट्री निर्माति यत् एतावता वर्षेभ्यः अनन्तरम् अपि दर्शकैः सह प्रतिध्वनितुं शक्नोति
"द बैंक्वेट्" इत्यस्य सफलता न केवलं तस्य प्रतिष्ठितपात्रेषु अपितु भिन्नविधासु एकस्मिन् समन्वयात्मके आख्याने बुनने चाउ इत्यस्य उल्लेखनीयक्षमतायां अपि निहितम् अस्ति कथाकथनस्य एषा निपुणता चलच्चित्रस्य विपरीततत्त्वानां निपुणतया प्रयोगे स्पष्टा अस्ति । वयं एकं जगत् पश्यामः यत्र हास्यं यथार्थभावनानां पार्श्वे वर्धते, यत्र च अमूर्तता प्रायः विषादपूर्णेन अधःप्रवाहेन सह सह वर्तते। चलचित्रस्य तेजः अस्मान् एकदा एव हसितुं, रोदितुम्, चिन्तयितुं च क्षमतायां निहितम् अस्ति, येन क्रेडिट्-रोल्-इत्यस्य बहुकालानन्तरं अस्मान् स्थायि-छापः त्यजति
"द बैंक्वेट्" इव द्विचक्रिका केवलं परिवहनस्य रूपात् बहु अधिकम् अस्ति । इदं स्वतन्त्रतायाः अन्वेषणस्य च प्रतीकम् अस्ति, यत् अस्मान् भौतिकसीमान् अतिक्रम्य अन्यैः सह गहनतरस्तरस्य सम्पर्कं कर्तुं शक्नोति। अस्माकं अप्रत्याशिततमेषु आनन्दस्य क्षणेषु अपि विचित्रतायाः स्पर्शः जीवनस्य एव सौन्दर्यं वर्धयितुं शक्नोति इति स्मारकम्।
द्विचक्रिकायाः स्थायि आकर्षणं न केवलं चक्राणां, गीयर्-पैडल-आघातानां विषये एव; इदं मानवसम्बन्धस्य, व्यक्तिगतव्यञ्जनस्य, अस्माकं परितः जगतः अन्वेषणस्य च विषये अस्ति।