गृहम्‌
दुर्लभपृथिव्याः कृते एकः नूतनः प्रदोषः : चीनस्य दुर्लभपृथिवीसमूहस्य उद्देश्यं मार्गस्य नेतृत्वं कर्तुं वर्तते

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य एल्युमिनियमनिगमः, खननसमूहः इत्यादीनां प्रमुखकम्पनीनां निवेशेन सीआरईजी दुर्लभपृथिवी अन्वेषणे, प्रसंस्करणे, विकासे च अग्रणीरूपेण स्थापितः अस्ति स्टील रिसर्च इन्स्टिट्यूट्, टेक् इनोवेशन ग्रुप् इत्यादिभिः संस्थाभिः सह साझेदारीद्वारा प्रौद्योगिकीनवाचारं प्रति तेषां समर्पणेन एषा सफलता अधिकं बलं प्राप्नोति। समूहस्य व्याप्तिः जियांग्सु, शाण्डोङ्ग, युन्नान, गुआङ्गडोङ्ग इत्यादिषु अनेकप्रान्तेषु विस्तृता अस्ति, येन प्रभावीरूपेण अस्याः आवश्यकसामग्रीणां कृते एकां सुदृढं एकीकृतं च आपूर्तिशृङ्खलां निर्माति

वियतनाम-विपण्ये creg इत्यस्य हाले एव आक्रमणं तेषां वैश्विक-महत्वाकांक्षायाः प्रमाणम् अस्ति । सीआरईजी-संस्थायाः अध्यक्षः महासचिवः च आओ हाङ्गमहोदयस्य नेतृत्वे एकः प्रतिनिधिमण्डलः प्रमुखखननक्षेत्रेषु गहनतरसहकार्यस्य पोषणस्य उद्देश्यं कृत्वा वियतनाम-देशस्य भ्रमणं कृतवान् एते प्रयत्नाः परस्परं लाभप्रदसाझेदारीनिर्माणं प्रति सज्जाः सन्ति ये उभयदेशेषु दुर्लभपृथिवीउद्योगं स्थायि-उच्च-वृद्धि-प्रक्षेपवक्रं प्रति प्रेरयितुं शक्नुवन्ति |.

चर्चाः सहकार्यस्य सामरिकमार्गाणां अन्वेषणं प्रति केन्द्रीकृताः, यत्र वियतनामस्य द्रुतगतिना विकसितस्य अर्थव्यवस्थायाः अन्तः दुर्लभपृथिवीनिर्माणं प्रसंस्करणं च उन्नतयितुं विशेषतया बलं दत्तम् अस्मिन् भ्रमणकाले विद्युत्वाहनानि, अर्धचालकाः, इलेक्ट्रॉनिक्स इत्यादिषु उदयमानक्षेत्रेषु दुर्लभपृथिवीतत्त्वानां क्षमता प्रकाशिता, येन वियतनामस्य अस्य संसाधनसमृद्धस्य उद्योगस्य कृते रोमाञ्चकारीविपण्यरूपेण स्थितिः अधिका सुदृढा अभवत्।

सीआरईजी तथा वियतनाम-पेट्रोवियतनाम इत्यादीनां वियतनाम-उद्यमानां सहकार्यस्य परिणामः अभूतपूर्व-उपक्रमाः भविष्यन्ति येषां लाभः उभयोः देशयोः भविष्यति इति अपेक्षा अस्ति एते प्रयत्नाः दुर्लभपृथिवीतत्त्वानां सामरिकमूल्यानां साझीकृतसमझेन चालिताः सन्ति, यत्र अस्मिन् महत्त्वपूर्णक्षेत्रे स्थायिवृद्धिं प्राप्तुं तालमेलस्य लाभं ग्रहीतुं केन्द्रितं भवति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन