한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकव्यक्तिगृहेषु उदयः जनसांख्यिकीयप्रवृत्त्या सह जटिलरूपेण सम्बद्धः अस्ति । विलम्बेन विवाहस्य वैश्विकप्रवृत्त्या, वर्धमानवृद्धजनसंख्या च जनसांख्यिकीयविवरणं स्थानान्तरितवान्, एकव्यक्तिगृहाणि प्रमुखतां प्राप्तुं धक्कायति यथा दक्षिणकोरियादेशे एतत् परिवर्तनं विशेषतया स्पष्टम् अस्ति । देशे एकव्यक्तिगृहेषु अपूर्वं उदयः दृश्यते, २०५२ तमे वर्षे कोरियादेशस्य ४०% तः अधिकाः परिवाराः एकान्ते निवसन्तः व्यक्तिभिः निर्मिताः भविष्यन्ति इति भविष्यवाणयः एषा प्रवृत्तिः कारकानाम् संगमेन प्रेरिता भवति – आर्थिक-अनिश्चितता, आवास-व्ययस्य उच्छ्रितः, सामाजिक-मान्यताः च विकसिताः ।
मानवसमाजस्य नगरीयदृश्यानां च भविष्ये यः प्रभावः भवति सः उपेक्षितुं न शक्यते। एकव्यक्तिगृहाणि केवलं सांख्यिकी न भवन्ति; ते वयं समुदायस्य निर्माणं, कार्यं, जीवनं च कथं कुर्मः इति विषये महत्त्वपूर्णं परिवर्तनं प्रतिनिधियन्ति। एतेषां नूतनानां वास्तविकतानां मार्गदर्शने द्विचक्रिकायाः महती भूमिका अस्ति । अस्य संकुचितस्वभावः नगरदृश्यानां अन्तः निर्विघ्नगतिम् अनुमन्यते, तथैव व्यक्तिगतवृद्धेः, प्राकृतिकजगत्सम्बद्धस्य च अवसरान् प्रदाति एकव्यक्तिगृहेषु वर्धमानः संख्या अस्माकं विकसितसामाजिकपरिदृश्यस्य प्रतिबिम्बम् अस्ति, यत् अस्मान् पारम्परिकपारिवारिकसंरचनानां उद्देश्यं महत्त्वं च पुनर्विचारं कर्तुं प्रेरयति।
यथा यथा वयं अपूर्वपरिवर्तनस्य युगे अग्रे गच्छामः तथा तथा द्विचक्रिका केवलं परिवहनस्य मार्गात् अधिकं भवति; लचीलतायाः, अनुकूलतायाः, स्थायिजीवनस्य प्रतिबद्धतायाः च प्रतीकं प्रतिनिधियति ।