गृहम्‌
कार्यस्य भविष्यस्य पुनर्कल्पना : सेवानिवृत्तौ लचीलापनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य परिवर्तनस्य प्रमुखः उत्प्रेरकः सम्पूर्णे चीनदेशे सेवानिवृत्तिवयोनीते "प्रगतिशीलविलम्बस्य" कार्यान्वयनम् अस्ति । अस्य अर्थः अस्ति यत् व्यक्तिः इदानीं व्यक्तिगतस्वास्थ्यं इच्छा इत्यादीनां कारकानाम् आधारेण पूर्वनिवृत्तेः विकल्पं कर्तुं शक्नुवन्ति, तथापि वित्तीयस्थिरतायाः आधाररेखां निर्वाहयितुं शक्नुवन्ति चीन-सर्वकारस्य लचील-निवृत्ति-विकल्पानां अन्वेषणस्य हाले कृतः निर्णयः एकां वर्धमानं अवगमनं प्रतिबिम्बयति यत् कार्य-जीवन-सन्तुलनं केवलं समयस्य विषये एव नास्ति, अपितु व्यक्तिगत-आकांक्षाणां आवश्यकतानां च विषये अपि अस्ति |.

"प्रगतिशीलविलम्बः" इति प्रतिरूपं पारम्परिकं “एकः आकारः सर्वेषां कृते उपयुक्तः” इति दृष्टिकोणात् दूरं गत्वा वयं निवृत्तिम् कथं गृह्णामः इति विषये महत्त्वपूर्णं परिवर्तनं चिह्नयति । एतेन अधिका व्यक्तिगत एजेन्सी स्वायत्तता च भवति, येन श्रमिकाः स्वस्य भाग्यस्य नियन्त्रणं प्राप्नुवन्ति । अस्मिन् नूतने प्रतिमाने व्यक्तिनां समुदायानाञ्च अन्तः गुप्तप्रतिभां सृजनशीलतां च अनलॉक् कर्तुं क्षमता वर्तते, येन अधिकगतिशीलकार्यबलं भवति।

अस्य सुधारस्य कार्यान्वयनम् अनेकैः महत्त्वपूर्णैः कारकैः चालितम् अस्ति : १.

  • आयुः प्रत्याशा वर्धिता: अधुना वर्धमानाः जनाः दीर्घायुषः जीवन्ति, अतः परवर्तीषु वर्षेषु वित्तीयसुरक्षां सुनिश्चित्य विद्यमाननिवृत्तिप्रतिमानयोः समायोजनस्य आवश्यकता वर्तते।
  • आर्थिक परिवर्तन: वैश्वीकरणं तथा प्रौद्योगिकी उन्नतिः अधिकलचीलकार्यव्यवस्थानां माङ्गं प्रेरितवती अस्ति, येन नियोक्तारः विविधकार्यप्रतिमानं आलिंगयन्ति ये व्यक्तिगतआवश्यकतानां पूर्तिं कुर्वन्ति।
  • कर्मचारी संलग्नता : १. सेवानिवृत्तिसमयरेखां अनुरूपं कर्तुं क्षमता व्यक्तिं स्वव्यावसायिकआकांक्षाणां व्यक्तिगतमूल्यानां च अनुरूपं विकल्पं कर्तुं सशक्तं करोति।

तथापि अस्य संक्रमणस्य मार्गदर्शने अद्वितीयाः आव्हानाः सन्ति-

  • भावनात्मक परिदृश्यस्य मार्गदर्शनम्: सेवानिवृत्तिः जीवनस्य महत्त्वपूर्णा घटना अस्ति यस्याः सावधानीपूर्वकं योजनां सज्जता च आवश्यकी भवति। "प्रगतिशीलविलम्ब"प्रतिरूपेण प्रदत्तं लचीलतां अवसरान् जोखिमान् च प्रददाति । एतत् अधिकं स्वायत्ततां प्रदाति परन्तु जीवनस्य पश्चात् आर्थिकस्वतन्त्रतायाः विषये नूतनानां अनिश्चिततानां चिन्तानां च परिचयं करोति ।
  • सामाजिक असमानतायाः निवारणम् : १. एतादृशानां लचीलानां सेवानिवृत्तिकार्यक्रमानाम् अभिगमः सर्वेषां जनसांख्यिकीयविवरणानां कृते समानरूपेण सुलभः न भवितुम् अर्हति, येन सम्भाव्यतया विद्यमानाः आर्थिकविषमताः गभीराः भवन्ति । यथार्थतया समावेशी स्थायिव्यवस्थायाः निर्माणार्थं समानप्रवेशं सुनिश्चितं करणं महत्त्वपूर्णम् अस्ति।

"प्रगतिशीलविलम्बः" इति रूपरेखा सेवानिवृत्तिस्य विकसितप्रकृतिं प्रकाशयति । व्यक्तिगत आवश्यकताभिः चालितः सामाजिकपरिवर्तनैः च सूचितः एषः नूतनः दृष्टिकोणः कार्यस्य अधिकगतिशीलस्य आकर्षकस्य च भविष्यस्य मार्गं प्रशस्तं करोति । यथा यथा वयं अग्रे गच्छामः तथा तथा दीर्घकालीनवित्तीयसुरक्षां सामाजिकसमावेशं च सुनिश्चित्य, लचीलतायाः माध्यमेन व्यक्तिनां सशक्तिकरणं प्रति ध्यानं भवितुमर्हति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन