한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य परिवर्तनस्य प्रमुखः उत्प्रेरकः सम्पूर्णे चीनदेशे सेवानिवृत्तिवयोनीते "प्रगतिशीलविलम्बस्य" कार्यान्वयनम् अस्ति । अस्य अर्थः अस्ति यत् व्यक्तिः इदानीं व्यक्तिगतस्वास्थ्यं इच्छा इत्यादीनां कारकानाम् आधारेण पूर्वनिवृत्तेः विकल्पं कर्तुं शक्नुवन्ति, तथापि वित्तीयस्थिरतायाः आधाररेखां निर्वाहयितुं शक्नुवन्ति चीन-सर्वकारस्य लचील-निवृत्ति-विकल्पानां अन्वेषणस्य हाले कृतः निर्णयः एकां वर्धमानं अवगमनं प्रतिबिम्बयति यत् कार्य-जीवन-सन्तुलनं केवलं समयस्य विषये एव नास्ति, अपितु व्यक्तिगत-आकांक्षाणां आवश्यकतानां च विषये अपि अस्ति |.
"प्रगतिशीलविलम्बः" इति प्रतिरूपं पारम्परिकं “एकः आकारः सर्वेषां कृते उपयुक्तः” इति दृष्टिकोणात् दूरं गत्वा वयं निवृत्तिम् कथं गृह्णामः इति विषये महत्त्वपूर्णं परिवर्तनं चिह्नयति । एतेन अधिका व्यक्तिगत एजेन्सी स्वायत्तता च भवति, येन श्रमिकाः स्वस्य भाग्यस्य नियन्त्रणं प्राप्नुवन्ति । अस्मिन् नूतने प्रतिमाने व्यक्तिनां समुदायानाञ्च अन्तः गुप्तप्रतिभां सृजनशीलतां च अनलॉक् कर्तुं क्षमता वर्तते, येन अधिकगतिशीलकार्यबलं भवति।
अस्य सुधारस्य कार्यान्वयनम् अनेकैः महत्त्वपूर्णैः कारकैः चालितम् अस्ति : १.
तथापि अस्य संक्रमणस्य मार्गदर्शने अद्वितीयाः आव्हानाः सन्ति-
"प्रगतिशीलविलम्बः" इति रूपरेखा सेवानिवृत्तिस्य विकसितप्रकृतिं प्रकाशयति । व्यक्तिगत आवश्यकताभिः चालितः सामाजिकपरिवर्तनैः च सूचितः एषः नूतनः दृष्टिकोणः कार्यस्य अधिकगतिशीलस्य आकर्षकस्य च भविष्यस्य मार्गं प्रशस्तं करोति । यथा यथा वयं अग्रे गच्छामः तथा तथा दीर्घकालीनवित्तीयसुरक्षां सामाजिकसमावेशं च सुनिश्चित्य, लचीलतायाः माध्यमेन व्यक्तिनां सशक्तिकरणं प्रति ध्यानं भवितुमर्हति।