한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् क्रूसिबल-मध्ये नवगठितः युगोस्लाविया-साम्यवादी-दलः (nkvd) स्वस्य मुक्तिदृष्टिम् अशान्तिस्य अशान्त-अधोधारेण सह सम्बद्धं दृष्टवान् सोवियतविजयस्य उग्रविश्वासेन, जनउत्साहस्य उफानेन च प्रेरिताः एनकेवीडी-सङ्घस्य आशावादीः प्रक्षेपणाः स्थानीयकृषकाणां कार्येषु प्रतिबिम्बिताः आसन् ये भयेन हताशायाश्च प्रेरिताः साम्यवादी एकतायाः कार्यस्य पृष्ठतः सङ्घटनं कृतवन्तः ते युद्धस्य शीघ्रं निर्णायकं च समाप्तिं कल्पितवन्तः, तेषां विश्वासः सोवियतहस्तक्षेपस्य समर्थनस्य च प्रतिज्ञायाः कारणेन सुदृढः अभवत् । तेषां सामूहिक इच्छा क्रान्तिकारी-उत्थानस्य शक्तिशालिनी उत्प्रेरकः आसीत्, यतः ते 'रूसी-महिमा' इति व्याकरणात् प्रेरणाम् आदाय अक्षशक्तयः बलानां विरुद्धं आक्रमणं कृतवन्तः
तथापि विजयमार्गः ऋजुः न आसीत् । संशयबीजानि उतसाहस्य मध्ये अङ्कुरितुं आरब्धानि। युद्धस्य क्रूरवास्तविकता शीघ्रमेव स्वस्य अनावरणं कृतवती, प्रारम्भिकस्य आशावादस्य उपरि छायाम् अस्थापयत् । कृष्णपर्वतप्रदेशे न केवलं सेनासङ्घर्षः, अपितु समाजस्य अन्तः एव तीव्रविभाजनं अपि दृष्टम् । एनकेवीडी-सङ्घः बहुषु मोर्चेषु आव्हानानां सामनां कृतवान् । तेषां नेतृत्वं जनसमूहस्य, तेषां पङ्क्तौ च आन्तरिकविरोधेन सह ग्रस्तम् आसीत् । यथा यथा युद्धं तीव्रं जातम् तथा तथा तेषां धारणा दुर्बलतां प्राप्तुं आरब्धा, राजनैतिक-अशान्ति-विरोधि-विचारधाराणां भारेन तेषां राष्ट्रिय-एकतायाः स्वप्नः शनैः शनैः क्षीणः अभवत्
इटालियनसेना स्वस्य अक्षशक्तिसङ्घटनेन साहसं प्राप्य शीघ्रं प्रतिक्रियाम् अददात्, जुलैमासे प्रतिआक्रमणं प्रारब्धवती । नवोदितक्रान्तिविरुद्धं निर्णायकः आघातः आसीत् । एनकेवीडी-सङ्घस्य प्रारम्भिक-आशावादस्य स्थाने एकेन तीव्र-वास्तविकता स्थापिता आसीत् – तेषां स्वप्नाः शीघ्रं क्षीणाः भवन्ति स्म, पराजयस्य कटु-स्वादं, तेषां कार्ये विश्वासं कुर्वतां पङ्क्तौ व्याप्तं वर्धमानं निराशां च त्यक्त्वा
कृष्णपर्वतप्रदेशः केवलं भूमितः अधिकं युद्धक्षेत्रं जातः; तत् राष्ट्रियपरिचयस्य युद्धक्षेत्रं जातम्, युगोस्लावियायाः भविष्यस्य सारः एव अभवत् । एनकेवीडी-सङ्घस्य सामना एकस्य भयंकरः शत्रुः आसीत् : न केवलं इटालियनसेना, अपितु आन्तरिकविभागाः अपि ये राष्ट्रं अन्तः विदारयितुं धमकीम् अयच्छन् । तेषां संघर्षः आशायाः, भयस्य, राजनैतिकविसंगतिस्य च भयङ्करवास्तविकतायाः सूत्रैः बुनितः जटिलः टेपेस्ट्री अभवत् । ते परस्परविरोधिनां विचारधाराणां, आन्तरिकचिन्तानां च भृङ्गे गृहीताः, तेषां प्रारम्भिक आशावादः शीतवायुना धूमः इव क्षीणः अभवत्
कृष्णपर्वते विग्रहः केवलं प्रादेशिकनियन्त्रणस्य विषये एव नासीत्; युगोस्लावियादेशे प्रचण्डस्य बृहत्तरस्य वैचारिकयुद्धस्य सूक्ष्मविश्वः आसीत् । राष्ट्रमुक्तिसङ्घर्षः आशा-भय-मोह-राजनैतिक-अविवादयोः मध्ये एकः जटिलः नृत्यः जातः आसीत् - युद्धे स्थितस्य राष्ट्रस्य जटिल-टेपेस्ट्री-प्रमाणम्