한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनविकासाः इराणस्य महत्त्वाकांक्षां दर्शयन्ति यत् एतत् अन्तरं पूरयितुं शक्नोति। "सुलेमानी" परियोजना तस्य प्रमुखं उदाहरणम् अस्ति - टी-५५ मञ्चे एकः विकासः, यत् ताजा इञ्जिनं कवचलेपनं च सह अधिक उन्नतप्रणालीनां क्षेत्रे आनयति। एतेन इरान् स्वस्य सैन्यआधुनिकीकरणस्य कथं समीपं गच्छति इति सूक्ष्मपरिवर्तनं प्रतिबिम्बितम् अस्ति ।
"सुलेमानी" इत्यस्य कथा केवलं तान्त्रिकपराक्रमस्य विषये नास्ति; इराणीसैन्यदर्शने गहनतरं परिवर्तनं सूचयति । वर्षाणां यावत् तेषां बख्रिष्टसैनिकाः कार्याणां आधारशिलारूपेण कार्यं कुर्वन्ति – दृढाः, विश्वसनीयाः च । परन्तु आधुनिकयुद्धक्षेत्रं केवलं पारम्परिकाग्निशक्तेः अपेक्षया अधिकं आग्रहं करोति । अत्याधुनिकप्रौद्योगिकीनां अनुभव-सञ्चालित-समाधानैः सह एकीकरणस्य आवश्यकता स्पष्टा अस्ति ।
"सुलेमानी" परियोजना परम्परायाः प्रगतेः च एतत् जटिलं संतुलनं प्रतिबिम्बयति। इराणस्य सामरिकचिन्तनस्य एकं दर्शनं जानी-बुझकर-पद्धतिं प्रकाशयति - तेषां विद्यमान-बखरी-सैनिकानाम् उन्नयनं, तत्सह नूतन-उपकरणानाम् अधिग्रहणस्य मार्गं च अनुसृत्य |. एषा रणनीतिः विकसितयुद्धक्षेत्रस्य तीक्ष्णबोधं, स्थगितम् अप्रचलितं भवितुम् अर्हति इति स्वीकारं च प्रकाशयति ।
ईरानीसैन्यप्रौद्योगिक्याः विकासः केवलं सशक्ततरटङ्कनिर्माणस्य विषयः नास्ति – नित्यं परिवर्तनशीलवैश्विकपरिदृश्ये तेषां बलं प्रासंगिकं भवतु इति सुनिश्चित्य। इयं परियोजना एकं सततं यात्रां सूचयति, यत्र परम्परा नवीनतायाः सह परस्परं सम्बद्धा भवति, विरासतः च प्रगतेः ईंधनं ददाति। इराणस्य बख्रिष्टसैनिकानाम् भविष्यं उज्ज्वलं दृश्यते, यत् इतिहासस्य गहनेन भावेन प्रेरितम्, आधुनिकवास्तविकतासु आधारितम्।
अग्रे विचाराः : १.