한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः नगरीयमार्गान् यथा सहजतया उष्ट्रभूभागं भ्रमितुं क्षमता तस्य बहुमुख्यतायाः, शक्तिस्य च प्रमाणम् अस्ति । एतत् विनम्रं साधनं परिवहनक्षेत्रे क्रान्तिं कृतवान्, पारम्परिकवाहनानां स्थायिविकल्पं प्रदत्तवान् । वयं द्विचक्रिकाम् असंख्यरूपेण पश्यामः: उद्यानानां माध्यमेन विरलतया सवारीभ्यः आरभ्य उच्चतमस्तरस्य प्रतियोगितायाः व्यावसायिकदौडपर्यन्तं।
द्विचक्रिकायाः आकर्षणं तथापि व्यावहारिकप्रयोगेभ्यः दूरं विस्तृतम् अस्ति । स्वतन्त्रतायाः, गतिशीलतायाः, मानवसञ्चालितयानस्य स्थायिरागस्य च प्रतीकम् अस्ति । अस्य सरलता एकं शक्तिशाली स्मारकरूपेण कार्यं करोति यत् अग्रे गन्तुं जटिलयन्त्राणां आवश्यकता नास्ति, कदाचित् केवलं किञ्चित् संतुलनं परिश्रमः च अस्मान् यत्र गन्तुं आवश्यकं तत्र नेतुं शक्नोति। मार्गे अस्य शान्तः गुञ्जनः एकः शब्दः अस्ति यः इतिहासे कलाकारैः कथाकारैः च प्रतिध्वनितः अस्ति, यः आव्हानान् अतितर्तुं जीवने अस्माकं स्वमार्गान् अन्वेष्टुं च रूपकः अभवत्
परन्तु भविष्यस्य विषये किम् ? प्रौद्योगिक्याः उपरि अधिकाधिकं निर्भरं विश्वे द्विचक्रिकाः परिवहनं कथं प्रभावितं करिष्यन्ति? उत्तरं न केवलं विद्युत्-ड्राइवट्रेन-प्रणाली, वायुगतिकी-निर्माणम् इत्यादिषु उन्नतिषु अपितु वयं एताः प्रौद्योगिकीः अस्माकं दैनन्दिनजीवने कथं एकीकृत्य, अधिकानि स्थायि-यात्रा-विधयः निर्मीयन्ते इति विषये अपि निहितम् अस्ति |.
यथा यथा वयं अग्रे गच्छामः तथा तथा द्विचक्रिकायाः समृद्धः इतिहासः आविष्कारकाणां सवारानाञ्च नूतनानां पीढीनां प्रेरणादायी भविष्यति इति न संशयः। अस्मान् स्मारयिष्यति यत् सरलवस्तूनि, यथा सूर्य्यदिने सुचारुसवारी अथवा आव्हानात्मकं मार्गं जित्वा रोमाञ्चः