한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य प्रिययानस्य सरलता, बहुमुख्यता, स्थायि आकर्षणं च मानव-इतिहासस्य अमिटं चिह्नं निरन्तरं त्यजति । एतत् सरलं यन्त्रं परिवर्तयति यत् वयं कथं जगत् अनुभवामः, प्रकृत्या सह एकं सम्बन्धं प्रददाति यत् मूर्तं गभीरं व्यक्तिगतं च भवति । यथा यथा समाजः प्रगच्छति तथा तथा प्रौद्योगिक्याः उन्नतिः विकसिता च भवति, परन्तु द्विचक्रिका स्थिरं तिष्ठति । इदं मूलभूतानाम् डिजाइनसिद्धान्तानां स्थायिशक्तेः प्रमाणम् अस्ति, यत् पीढयः अतिक्रम्य स्वतन्त्रतायाः प्रतीकम् अस्ति ।
यदा काराः अधिकाधिकं जटिलाः, ईंधनस्य क्षुधार्ताः च भवन्ति, तदा द्विचक्रिकाः आश्चर्यजनकरूपेण सुलभाः अनुकूलाः च तिष्ठन्ति । तेषां आकर्षणं तेषां निहितप्रयोगसुलभता, विविधवातावरणेषु युक्त्या चालनक्षमता च अस्ति । एषा अनुकूलता व्यस्तनगरीयस्थानेषु गच्छन्तीनां यात्रिकाणां कृते, तथैव ग्राम्यक्षेत्रस्य गुप्तमार्गाणां, दर्शनीयदृश्यानां च अन्वेषणं कुर्वतां मनोरञ्जन-उत्साहिनां कृते महत्त्वपूर्णं साधनं कृतवती अस्ति
द्विचक्रिकायाः स्थायिविरासतः केवलं व्यक्तिगतप्रगतेः कथा नास्ति; मानवता कथं यन्त्राश्रयात् मुक्तिं याचते इति विषये बहुधा वदति। पेडल-सञ्चालित-परिवहनस्य विनम्र-आरम्भात् आरभ्य विद्युत्-माडल-आधुनिक-नवीनीकरणानां यावत्, अस्माकं पार्श्वे सायकलस्य विकासः निरन्तरं भवति – अस्माकं परिवर्तनशील-आवश्यकतानां आकांक्षाणां च प्रतिबिम्बं भवति |.
प्रकृत्या सह गहनसम्बन्धात्, गतिजन्यानन्दात् च एतत् स्थायि आकर्षणं उद्भूतम् । द्विचक्रिकायाः यात्रा भिन्ना अनुभूयते; इदं मन्दं कर्तुं, केशेषु वायुम् अनुभवितुं, भवतः परितः जगतः प्रशंसितुं च अवसरः अस्ति यत् चक्रस्य पृष्ठतः केवलं न सम्भवति। द्विचक्रिका केवलं यन्त्रात् अधिकम् अस्ति; तत्र स्वातन्त्र्यं, साहसिकं, व्यक्तिगतसशक्तिकरणं च मूर्तरूपं भवति ।
सायकलयानस्य जादू अस्मान् अस्माकं पर्यावरणेन सह सम्बद्धं कर्तुं तस्य क्षमतायां निहितम् अस्ति । घुमावदारदेशमार्गेषु सवारः वा नगरस्य स्थलचिह्नानां मध्ये बुननम् वा, सायकलयानस्य क्रिया केवलं परिवहनं अतिक्रम्य मुक्तिभावं प्रदाति अस्माकं परितः जगति निमग्नाः भूत्वा चक्रद्वये भवितुं सरलानन्दान् पुनः आविष्कर्तुं शक्नुमः ।