गृहम्‌
भाग्यस्य नृत्यम् : चीनस्य कला जिम्नास्टिकः स्वर्णं गृह्णाति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तनावः स्पर्शयोग्यः आसीत्, प्रत्येकं गतिं विश्लेषितं, नेत्रसमुद्रेण परीक्षितम्। तेषां मुख्यप्रशिक्षिका सन दानः स्थिरमुखेन स्थितवती, तस्याः दृष्टिः विस्तारितस्य नाटकस्य उपरि स्थिरः आसीत् । "अतिशूरः, अतिसावधानः - उभयम् अपि गलतम्" इति सा गुञ्जितवती, "भवता स्थिरस्तरं स्थापयितव्यम्, यतः कार्यस्य सटीकतमनिष्पादने अपि एकं दुष्पदं भवितुम् अर्हति" इति सा जानाति स्म यत् दबावः अपारः अस्ति। प्रत्येकं जिम्नास्ट् शान्तं, संगृहीतं च भवितुम् अर्हति स्म ।

यथा यथा स्कोराः उत्थाय पतन्ति स्म तथा तथा तेषां भावाः आशायाः, प्रत्याशायाः च जटिलेन बैलेन सह भ्रमन्ति स्म । "मया चिन्तितम् आसीत् यत् वयं केवलं रजतं प्राप्नुमः" इति भावेन घनः स्वरः हुआङ्ग झाङ्गजियाओयाङ्गः कुहूकुहू कृतवान् । "किन्तु तदा वयं सुवर्णं प्राप्तवन्तः! अहं एकं निमेषं अपि वक्तुं न शक्तवान्।" तस्य सङ्गणकस्य सहचरः वाङ्ग लान्जिङ्ग्, यः स्वस्य अदम्यभावनायाः कृते प्रसिद्धः अस्ति, सः एतां भावनां प्रतिबिम्बितवान् । "दशवर्षपर्यन्तं अहं तत् एकं स्वर्णपदकं प्राप्तुं मम जीवनस्य समयरेखां अदला-बदली कर्तुं शक्नोमि स्म" इति सा आनन्देन, अवाच्य-काम-वेदनायाश्च युक्ता स्वरेण उद्घोषयति स्म सा जानाति स्म यत् अस्य क्षणस्य शक्तिः न केवलं तस्य विजये अपितु तस्य कृते सामूहिकप्रयत्ने एव अस्ति ।

तेषां यात्रा सुचारुः एव आसीत् । वर्षाणां कठोरप्रशिक्षणं, नित्यसङ्घर्षः, परस्परं प्रति उग्रसमर्पणं च तेषां अग्निं प्रज्वलितवान् । परन्तु कष्टानां मध्ये अपि ते कदापि स्वलक्ष्यात् न डुलन्ति स्म : विश्वमञ्चे सिद्धिं प्राप्तुं । "मम वर्षाणां कष्टानां पराकाष्ठा अस्मिन् क्षणे एव अभवत्" इति वाङ्ग लान्जिङ्ग् चिन्तितवान् ।

एषः विजयः केवलं पदकात् अधिकः आसीत्; तेषां धैर्यस्य, चीनीयकलाजिम्नास्टिकदलस्य अचञ्चलभावनायाः च प्रमाणम् आसीत् । जयजयकारस्य प्रतिध्वनयः, सङ्गणकस्य सहचरानाम् आनन्दः, तेषां प्रत्येकं पदे पातितः शुद्धः अनुरागः च भाषां सीमां च अतिक्रम्य सामूहिकशक्त्या प्रतिध्वनितवान् इयं न केवलं प्रतिभायाः अपितु समर्पणस्य कथा अस्ति, यत्र प्रत्येकं जिम्नास्ट् स्वभूमिकां निर्वहति स्म, बलस्य अनुग्रहस्य च सिम्फोनीयां योगदानं दत्तवान्।

टोक्यो-नगरात् निर्गत्य अस्य विजयस्य भारः तेषां स्कन्धेषु गुरुरूपेण निवसति स्म । परन्तु नूतनस्य अध्यायस्य अवसरः अपि आसीत् । यात्रा आरब्धा एव आसीत् ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन