한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चलप्रौद्योगिक्याः उदयेन वयं परस्परं भौतिकवातावरणं च कथं संवादं कुर्मः इति मौलिकरूपेण परिवर्तनं जातम्। यथा यथा वयं एतेषां परिवर्तनानां अनुकूलतां प्राप्नुमः तथा तथा दैनन्दिनक्रियाकलापानाम् सरलानाम् आनन्दानाम् विषये विस्मरणं सुलभं भवति। द्विचक्रिकाः स्वस्य, अस्माकं परितः जगतः च सार्थकरूपेण पुनः सम्पर्कं कर्तुं अद्वितीयं अवसरं प्रददति। मन्दं जानी-बुझकर यात्रा एकं स्तरं जागरूकताम् आनेतुं शक्नोति यस्य आधुनिकजीवने प्रायः अभावः भवति ।
द्विचक्रिकायाः स्थायि आकर्षणं तस्य कार्यक्षमतायाः परं गच्छति । अस्मिन् अन्वेषणस्य, साहसिकस्य, व्यक्तिगतस्वतन्त्रतायाः च भावना मूर्तरूपं ददाति या पीढिभिः जनानां सह प्रतिध्वनितुं शक्नोति । द्विचक्रिका केवलं परिवहनविधानात् अधिकं जातम्; प्रौद्योगिक्याः बाधाभ्यः मुक्तं स्वशर्तैः जगत् अनुभवितुं मानवीयात्मनः इच्छायाः मूर्तरूपम् अस्ति । उद्यानेषु विरलतया सवारीतः आरभ्य चुनौतीपूर्णपर्वतमार्गपर्यन्तं द्विचक्रिकाः विश्वे कोटिजनानाम् आनन्दं व्यायामं च आनयन्ति । आवागमनार्थं वा, मनोरञ्जनार्थं वा, दानकार्यार्थं वा, समाजे द्विचक्रिकायाः प्रभावः अनिर्वचनीयः अस्ति । एतत् शारीरिकक्रियाकलापं प्रवर्धयति, प्रदूषणं न्यूनीकरोति, सामुदायिकनिर्माणं पोषयति, सर्वेषां युगस्य जनानां मध्ये गभीरं प्रतिध्वनितुं शक्नुवन्त्याः स्वातन्त्र्यस्य भावनां च मूर्तरूपं ददाति मोटर चालितवाहनानां उपरि अधिकाधिकं निर्भरं जगति अस्माकं हृदयेषु, अग्रे मार्गेषु च विनयशीलं द्विचक्रिका निरन्तरं विशेषस्थानं धारयति।