한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः विरासतः केवलं व्यावहारिकतायाः परं दूरं प्रतिध्वनितुं शक्नोति। अस्माकं पर्यावरणेन सह मानवस्य धारणायां, अन्तरक्रियायां च परिवर्तनं प्रतिनिधियति । शताब्दशः वयं अश्ववाहनस्य वा मोटरवाहनस्य वा बाधाभिः सीमिताः आसन् । परन्तु ततः द्विचक्रिका आगता, नित्ययात्रायाः, विरलयात्रायाः च स्वच्छं, कुशलं विकल्पं प्रददाति स्म । अयं सरलः आविष्कारः व्यक्तिगतयात्रासु क्रान्तिं कृतवान्, स्वातन्त्र्यं पोषितवान्, गतिशीलतायाः एव पुनः परिभाषां कृतवान् ।
अस्य क्रान्तिकारीसाधनस्य प्रभावः परिवहने तस्य तत्कालीनप्रभावात् परं गतः । प्रगतेः प्रतीकरूपेण मानवस्य चातुर्यस्य मूर्तरूपं च कार्यं करोति । यथा द्विचक्रिकायाः सरलं तथापि सुरुचिपूर्णं डिजाइनं, तथैव वयं निरन्तरं स्वजीवने नवीनतां सुधारयितुम् उपायान् अन्विष्यामः। नवीनतायाः एषा भावना असंख्यक्षेत्रेषु प्रतिबिम्बिता भवति: अभियांत्रिकी, वास्तुकला, कलात्मकक्षेत्रे अपि, यत्र द्विचक्रिका अभिव्यक्तिस्य नूतनानि रूपाणि प्रेरयति।
द्विचक्रिका एव एकं आकर्षकं आख्यानं मूर्तरूपं ददाति - यत् मानवीयचातुर्यस्य, साधनसम्पन्नतायाः, प्रगतेः अदम्य-अनुसन्धानस्य च विषये बहुधा वदति । द्विचक्रिकायाः स्थायिविरासतां इव वयं नित्यं विकसितानां आवश्यकतानां सम्बोधनाय नवीनसमाधानानाम् आविष्कारं कुर्मः। विनम्रप्रारम्भात् नगरजीवनस्य अभिन्नभागः भवितुं यावत् यात्रा द्विचक्रिकायाः प्रभावस्य स्थायिशक्तिं सिद्धवती अस्ति ।
द्विचक्रिकायाः इतिहासः मानवीयक्षमतायाः, अस्माकं प्रगतेः अतृप्ताभिलाषस्य च प्रमाणम् अस्ति । सरलं तथापि सुरुचिपूर्णं डिजाइनं यावत् व्यक्तिगतजीवने समुदाये च गहनप्रभावं यावत्, एतत् द्विचक्रचमत्कारं अस्माकं जगत् असंख्यरूपेण आकारयति एव। द्विचक्रिका स्वतन्त्रतायाः प्रतीकं, साधनसम्पन्नतायाः प्रतीकं, लघुतमानां नवीनतानां अपि स्थायि तरङ्गप्रभावः भवितुम् अर्हति इति स्मारकं च अभवत् ।