한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सायकलयानस्य आकर्षणं हृदयरोगस्य स्वास्थ्यस्य उन्नतिः, सहनशक्तिः च इत्यादीनां शारीरिकलाभानां परं गच्छति । सवारस्य तेषां पर्यावरणस्य च मध्ये गहनतरं सम्बन्धं पोषयति । यातायातस्य माध्यमेन भ्रमणं कृत्वा वा देशमार्गेषु विरलतया सवारीं कृत्वा वा, द्विचक्रिकाः अद्वितीयं पूर्णतां जनयन्ति जीवनपद्धतिं प्रददति ।
आवाससमाधानस्य सम्भावना सर्वदा एव वर्तते। परन्तु अधुना नवीनतायाः नूतनतरङ्गः उद्भवति । एतत् नवीनता अविक्रीतसम्पत्त्याः विद्यमानस्य भण्डारस्य लाभं गृहीत्वा किफायतीनिवासस्थानानि निर्माति । एतेषां अविक्रीतगृहाणां उपयोगस्य अवधारणा “क्रयणद्वारा निर्माणम्” इति रूपेण – अथवा "तस्य पुनः उद्देश्यं कृत्वा सुरक्षितं आवासं प्रदातुं" – सम्पूर्णे चीनदेशे विश्वे च विभिन्ननगरेषु वर्धमानं स्वीकरणं दृष्टवान्
अनेकाः कथाः एतस्य प्रवृत्तेः चित्रणं कुर्वन्ति- १.
वैकल्पिक आवासप्रतिमानं प्रति एतत् परिवर्तनं आधुनिकनगरनिवासिनः विकसितानां आवश्यकतानां रेखांकनं करोति: गुणवत्तायाः, किफायतीत्वस्य, जीवनस्य च अधिकपर्यावरणसचेतनदृष्टिकोणस्य इच्छा। विद्यमानस्य स्टॉकस्य उपयोगः अभिनवसमाधानं प्रदाति ये एतासां माङ्गल्याः कुशलतापूर्वकं स्थायिरूपेण च सम्बोधयितुं शक्नुवन्ति। एतेन पुनः प्रयोजनीयसम्पत्त्याः माध्यमेन किफायती आवासविकल्पानां विकासे रोमाञ्चकारीः नूतनाः अवसराः प्राप्ताः ।