한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् द्विचक्रं आश्चर्यं प्रगतेः, लचीलतायाः च कालातीतम् प्रतीकरूपेण कार्यं करोति । अल्पशक्तिं आग्रहयन् दूरं जितुम् अस्य क्षमता अस्माकं जीवने सर्वत्र उपस्थितिं कृतवती अस्ति । वयं पश्यामः यत् एतत् विकासं आधुनिकसाइकिलानां शोभां कुर्वतां चिकनानां डिजाइनानाम् उन्नतप्रौद्योगिकीनां च प्रतिबिम्बं भवति, तन्तुयुक्तयात्रिकाणां कृते उच्चप्रदर्शनयुक्तानां सहनशक्तियन्त्राणां यावत्।
द्विचक्रिकाणां प्रभावः केवलं परिवहनात् दूरं यावत् विस्तृतः अस्ति; ते सामाजिकपरिवर्तनस्य उत्प्रेरकाः सन्ति, समुदायानाम् मध्ये सम्पर्कं पोषयन्ति। ग्रामीणमार्गेषु आकस्मिकसमागमात् आरभ्य स्वास्थ्यं स्थायित्वं च प्रवर्धयन्तः जीवन्ताः सायकिलक्लबाः यावत्, द्विचक्रिकाः एकीकरणशक्तिरूपेण कार्यं कुर्वन्ति, विविधजीवनक्षेत्राणि एकत्र बुनन्ति अस्माकं पर्यावरणेन सह एषः सम्बन्धः सायकलयात्रायाः यात्रायाः अपि गभीररूपेण सम्बद्धः अस्ति । केशेषु वायुः, भवतः अधः चक्राणां भ्रमणस्य भावः; साधारणं अतिक्रम्य अनुभवः अस्ति।
तथापि यदा वयं भविष्यं पश्यामः तदा अग्रिमपीढीयाः द्विचक्रिकाः किं धारयन्ति? नवीनतायाः सम्भावना असीमा इव दृश्यते, अस्मान् अधिकाधिकं ऊर्ध्वतां प्रति धक्कायति। वयं स्मार्टबाइकस्य उद्भवं पश्यामः, ये जीपीएस-अनुसरणेन, एकीकृतस्वास्थ्यनिरीक्षणप्रणालीभिः च सुसज्जिताः सन्ति । भविष्यं द्विचक्रिकाप्रौद्योगिक्यां क्रान्तिं प्रतिज्ञायते, या व्यावहारिकतां प्रौद्योगिक्याः उन्नतिना सह निर्विघ्नतया मिश्रयति।
एतत् केवलं द्रुततरयात्रायाः विषयः नास्ति; अधिकं स्थायित्वं समानं च विश्वं निर्मातुं विषयः अस्ति। यथा वयं द्रुतगत्या परिवर्तमानं परिदृश्यं गच्छामः तथा द्विचक्रिकाः आशायाः दीपः एव तिष्ठन्ति, प्रगतेः, हरिततरस्य श्वः प्रति प्रतिबद्धतायाः च प्रतीकाः |.