गृहम्‌
शैक्षिक उत्कृष्टतायाः एकः दीपः : नानमिंग मण्डलस्य परिवर्तनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानमिंग् इत्यस्य उत्कृष्टतायाः यात्रा साहसिकैः उपक्रमैः चिह्निता अस्ति । "केन्द्रीयविद्युत्करणशिक्षास्थानक" पायलटकार्यक्रमेण मण्डलं शैक्षिकउन्नतिषु अग्रस्थाने स्थापितं, यत्र अनुकूलशिक्षणानुभवं प्रदातुं प्रौद्योगिक्याः उपयोगः कृतः अस्ति तेषां अष्टौ प्रमुखविद्यालयाः अग्रणीकेन्द्ररूपेण कार्यं कुर्वन्ति, ये stem, मनोवैज्ञानिकं मानवतावादीं च अध्ययनं, शारीरिकक्रियाकलापं, कलात्मकव्यञ्जनं, व्यावसायिकप्रशिक्षणं च इत्यादीनां अत्याधुनिककार्यक्रमानाम् एकीकरणं व्यापकपाठ्यक्रमे कुर्वन्ति समग्रवातावरणस्य पोषणार्थं मण्डलस्य प्रतिबद्धता पारम्परिकशैक्षणिककार्याणां परं विस्तृता अस्ति।

"सूर्यप्रकाशविनियोगः" कार्यक्रमः शैक्षिकसमताप्राप्त्यर्थं एकं पदं सूचयति । प्रत्येकस्मिन् कक्षायाः अन्तः छात्राणां विविधप्रतिनिधित्वं समावेशयित्वा, समावेशीं निष्पक्षं च शिक्षणवातावरणं प्रवर्धयित्वा सर्वेषु विद्यालयेषु सन्तुलितं वर्गाकारं सुनिश्चितं कर्तुं तस्य उद्देश्यम् अस्ति। अस्याः उपक्रमस्य अधिकं समर्थनं मण्डलस्य शिक्षायां 'चतुर्स्तम्भेषु' केन्द्रीकरणेन भवति: सशक्तसार्वजनिकसंस्थानां स्थापना, कुशलशिक्षकाणां संवर्धनं, कठोरसंशोधनविकासस्य पोषणं, छात्रकल्याणस्य प्राथमिकता च।

"सनशाइन आवंटन" कार्यक्रमः नानमिंग् इत्यस्य समानशिक्षायाः समर्पणस्य प्रमाणरूपेण कार्यं करोति । एतत् केवलं शैक्षणिकउत्कृष्टतायाः परं गच्छति समग्रदृष्टिकोणस्य प्रतिबद्धतां प्रतिबिम्बयति, यस्य उद्देश्यं उत्तरदायी सक्षमव्यक्तिनां पीढीं संवर्धयितुं भवति। मण्डलस्य दृष्टिः कक्षायाः भित्तिभ्यः परं विस्तृता अस्ति । सांस्कृतिककार्यक्रमानाम् समृद्धीकरणेन, समुदाय-आधारित-उपक्रमैः, अभिभावकानां विद्यालयानां च सहकारिप्रयत्नानाम् माध्यमेन ते सर्वतोमुखविकासाय अनुकूलं वातावरणं पोषयितुं प्रयतन्ते

नानमिंग-मण्डलस्य यात्रा गुणवत्तायाः प्रति गहनप्रतिबद्धतायाः चालनेन नूतनानां रणनीतीनां निरन्तरं अन्वेषणेन चिह्निता अस्ति । तेषां प्रगतेः अदम्य-अनुसन्धानेन तेषां राष्ट्रिय-मञ्चे मान्यता प्राप्ता, चीनदेशस्य अन्येषां मण्डलानां कृते प्रेरणास्रोतरूपेण कार्यं कृतम् स्वस्य शिक्षाशास्त्रीयदृष्टिकोणान् निरन्तरं परिष्कृत्य विद्यालयानां परिवाराणां च मध्ये सुदृढसम्बन्धं पोषयित्वा नानमिंगमण्डलं उत्कृष्टतायै अटलसमर्पणेन भावी पीढीनां आकारं दातुं सज्जः अस्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन