한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रङ्गमण्डपः उत्साहेन गुञ्जति स्म, तस्य ऊर्जा स्पर्शयोग्यं बलं यतः स्पोट्-लाइट्स् न्यायालयान् प्रकाशयन्ति स्म । प्रत्येकं फोरहैण्ड्-स्ट्रोक्, वॉली च, क्रीडायाः एते टाइटन्-क्रीडकाः सीमां धक्कायन्ति स्म, तेषां कौशलं प्रायः शल्यक्रिया-सटीकतया परिष्कृतं भवति स्म । राष्ट्राणां मध्ये स्पर्धा केवलं अधिकारस्य डींगं मारस्य विषये एव नासीत्; वर्षाणां समर्पणस्य, तेषां शिल्पस्य परिष्कारार्थं व्यतीतानां असंख्यघण्टानां च प्रमाणम् आसीत् । प्रत्येकं बिन्दुः, प्रत्येकं त्रुटिः, प्रत्येकं विजयः विजयस्य, लचीलतायाः च कथाः कुहूकुहू करोति स्म – स्वेदात्, अश्रुभिः, महत्त्वस्य अनुसरणं कर्तुं साहसं कुर्वतां अचञ्चलात्मना च बुनितः सामूहिकः गाथा |.
पवित्रेषु न्यायालयेषु कृतानां पौराणिकयुद्धानां, पुस्तिकानां मध्ये प्रतिध्वनितानां विजयानां च कथाः आसन्, कच्चे अनुरागेण, अविचलनिश्चयेन च निर्मितं विरासतां ईंधनं दत्तवन्तः प्रत्येकस्मिन् मेलने मौनकथा प्रकटिता, प्रत्येकं नाटकं इतिहासे स्वस्य चिह्नं त्यक्त्वा – अन्तिमबिन्दुप्राप्तेः बहुकालानन्तरं एतेषां क्षणानाम् प्रतिध्वनिः प्रतिध्वनितुं शक्नोति स्म
वर्चस्वस्य नृत्यम् : १.
पुरुषाणां एकलक्रीडायाः क्षेत्रे विश्वस्य प्रथमक्रमाङ्कस्य वाङ्गचुकिन् कोरियादेशस्य प्रतिद्वन्द्वी झाओ दा-चेङ्ग् इत्यस्य विरुद्धं सम्मुखीभवन् ऊर्ध्वं स्थितवान् । प्रत्येकं आघातं, शक्तिनियन्त्रणस्य च ब्रशप्रहारः। प्रत्येकं आदानप्रदानेन सह तनावः क्रन्दति स्म, द्वयोः भयंकरयोद्धयोः मध्ये मौनद्वन्द्वयुद्धं प्रतिबिम्बयति स्म । वाङ्गस्य वर्चस्वं तस्य अदम्यदबावेन स्पष्टम् आसीत्, झाओ तु सहजतया भूमिं दातुं न अस्वीकृत्य किरकिरी दृढनिश्चयेन प्रतियुद्धं कृतवान् । परन्तु वाङ्गः नियन्त्रणं गृहीतवान् इति कारणेन ज्वारः स्थगितवान्, तस्य सामरिकक्रीडा निर्णायकविजयेन पराकाष्ठां प्राप्नोत् ।
महिलापक्षे मञ्चः पौराणिकस्य सन यिंग-हुआ इत्यस्य आसीत्, यस्य प्रत्येकं चालनं अनुग्रहं परिशुद्धतां च उत्सर्जयति स्म । एकः भयंकरः प्रतिद्वन्द्वी प्रतीक्षते स्म – जापानदेशस्य झाङ्ग बेन्मेइफाङ्गः । एषः टाइटन्-सङ्घर्षः आसीत् यत्र प्रत्येकं सभायां विस्फोटकविनिमयस्य सम्भावना आसीत् । आख्यायिकाद्वयं न्यायालये सज्जीकृत्य वायुः प्रतीक्षया क्रन्दति स्म ।
तेषां युद्धानि केवलं विजयस्य विषये एव न आसन्; ते सीमातः परं धक्कायितुं, किं सम्भवति इति सीमां परीक्षितुं विषये आसन्। तेषां प्रत्येकं बिन्दुः तेषां ग्रिट्, अचञ्चलसंकल्पस्य प्रमाणं जातम् । तथा च गच्छति : प्रत्येकं बृहत्तरे आख्याने एकं अध्यायं मेलयति। प्रत्येकं सेव्, वॉली, रिटर्न् च सह निरन्तरं लिखिता कथा।
भविष्यस्य विस्तारः : १.
यथा यथा रजः अन्यस्मिन् ग्रहणस्पर्धायां निवसति स्म, तथैव भविष्यस्य तेजस्वीयुद्धानां मञ्चः स्थापितः । वायुः उत्साहेन ध्वनितवान्, आगामिनां सेमीफाइनल्-क्रीडायाः प्रत्याशां प्रवर्धयति स्म – टाइटन्-सङ्घर्षः यः पूर्वस्य कस्यापि सङ्घर्षस्य इव नाटकीयः भविष्यति इति प्रतिज्ञां करोति |. एतेषां क्रीडकानां कृते तेषां यात्रा केवलं विजयस्य विषये एव नासीत्; क्रीडायां अमिटं चिह्नं त्यक्तुं विषयः आसीत् । ग्रिट्, दृढनिश्चयः, उत्कृष्टतायाः अदम्य-अनुसन्धानं च आधारितं विरासतम्।
नृत्यं निरन्तरं भवति : १.
तथा च नृत्यं निरन्तरं भवति, प्रत्येकं मेलनं कथां कथयितुं प्रतीक्षते। यथा यथा क्रीडकाः स्वं अधिकं धक्कायन्ति तथा नूतनाः प्रतिभाः उद्भवन्ति तथा तथा तेषां कथाः निरन्तरं प्रकटिताः भविष्यन्ति। जगत् पश्यति, तेषां पराक्रमेण मोहितः, केवलं स्पर्धां अतिक्रम्य क्रीडायाः प्रति तेषां अचञ्चलसमर्पणेन प्रेरितम् - एतत् मानवीयभावनायाः शुद्धतमरूपेण प्रमाणम् अस्ति।