한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वातावरणे लियू हुइकी असाधारणं परिवर्तनं दृष्टवान् । वाङ्ग क्षियाओबेइ नामकः छात्रः श्रवणशक्तिक्षयस्य सामनां कृतवान् सः दृढनिश्चयस्य, लचीलतायाः च दीप्तिमत् उदाहरणं जातः । प्रारम्भे लियू इत्यस्य कृते तस्य सह प्रभावीरूपेण संवादः कठिनः आसीत् । सा सांकेतिकभाषायाः जटिलतासु निपुणतां प्राप्तुं संघर्षं कृतवती, संचारस्य अन्तरालस्य पूरणं चुनौतीपूर्णं मन्यते स्म । परन्तु यथा यथा समयः गच्छति स्म तथा तथा सा स्वकौशलं परिष्कृतवती तथा तथा सा जिओबेइ इत्यस्य बुद्धिः तस्य अचञ्चला भावनां च आविष्कृतवती । तस्य शिक्षणस्य अविचलः उत्साहः आसीत्, एषः लक्षणः लियू इत्यस्य मनसि गभीरं प्रतिध्वनितवान् । अवकाशकाले ते घण्टाभिः एकत्र व्यतीतवन्तः, परितः जगतः अन्वेषणं कुर्वन्तः लीला-इशारस्य आदान-प्रदानं कुर्वन्ति स्म ।
एषः अद्वितीयः बन्धनः कक्षायाः भित्तिभ्यः परं विस्तृतः आसीत् । दैनिकपरस्परक्रियाणां माध्यमेन, यथा जिओबेई इत्यस्य विद्यालयस्य भोजनालयस्य मार्गदर्शने सहायतां कर्तुं वा तेषां दिवसस्य विषये हास्यकथाः साझां कर्तुं वा, लियू स्वयमेव अवगमनस्य, वृद्धेः च सम्पूर्णतया नूतने जगति निमग्नः अभवत् तेषां साझीकृताः अनुभवाः सरलतायाः शक्तिं प्रकाशयन्ति स्म; हास्यं, दयालुता, वास्तविकः मानवीयसम्बन्धः च भाषायाः विकलाङ्गतायाः च बाधाः अतिक्रान्ताः ।
लियू इत्यस्याः कृते स्पष्टम् आसीत् यत् तस्याः छात्राः केवलं विकलाङ्गव्यक्तिभ्यः अधिकाः आसन् – ते गतिशीलाः, जीवन्ताः व्यक्तित्वाः आसन् येषां कथाः कथयितुं अर्हन्ति स्म । प्रत्येकं दिवसं नूतनानि आविष्काराणि आनयति स्म यदा सा तान् प्रफुल्लितं पश्यन्ती आसीत्। एतेषां बालकानां शिक्षणस्य गहनं अनुरागं सा आविष्कृतवती, तेषां लचीलतां दृष्ट्वा तेषां अद्वितीयबलानाम् उत्सवं कृत्वा जातः अनुरागः लियू प्रत्येकस्य छात्रस्य नेत्रेषु आशायाः स्फुलिङ्गं दृष्टवान् । प्रत्येकं बालकं यथा विश्वं भ्रमति स्म तत् तेषां निहितस्य भावनायाः प्रमाणम् आसीत् – एषा भावना यत् लियू इत्यस्य संकल्पं प्रेरयति स्म यत् समावेशी शिक्षणवातावरणं निर्मातुं शक्नोति यत्र प्रत्येकं स्वरः श्रुतः इति अनुभूयते स्म
एषः अनुभवः न केवलं लियू विशेषशिक्षायाः विषये शिक्षयति स्म, अपितु स्वस्य विषये, शिक्षकत्वेन स्वस्य उद्देश्यस्य च गहनतया अवगमनं अपि कृतवान् । सच्चिदानन्दः सम्बन्धः भाषाबाधां अतिक्रम्य प्रत्येकस्मिन् व्यक्तिस्य विशिष्टगुणान् आलिंगयति इति विश्वासं पुनः सुदृढं कृतवान् । कक्षा केवलं शिक्षणस्य स्थानात् अधिकं जातम्; तत् एकं मञ्चं जातम् यत्र लियू मानवस्य लचीलतायाः गहनं सौन्दर्यं, वास्तविकसम्बन्धस्य अविचलशक्तिं च आविष्कृतवान् ।