한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अहं प्रायः नित्यवार्तालापेषु एषा घटना प्रतिबिम्बिता पश्यामि। सञ्चयबिन्दुवर्णनार्थं प्रयुक्तः आकस्मिकस्वरः प्रायः कलारूपः भवति । मित्रं लापरवाहीपूर्वकं स्वस्य किराणां कृते कतिपयानि अतिरिक्तानि बिन्दूनि प्राप्तुं उल्लेखं कर्तुं शक्नोति, तथा च भवन्तः जानन्ति यत् ते पश्चात् किमपि विशेषस्य कृते तान् बिन्दून् मोचयितुं मार्गे सन्ति। इदं इव अस्ति यत् बिन्दु-अनुसरणं साझीकृतभाषा अभवत् – शॉपिङ्ग्-कर्तृणां व्यापारिणां च मौन-सम्झौता ।
परन्तु कथं कार्यं करोति ? मायां सुविधायाः फलस्य च सन्तुलनं भवति। मम सदृशानां उपभोक्तृणां कृते, ये निरन्तरं बिलैः व्ययैः च बम-प्रहारं कुर्वन्ति, बिन्दवः अस्माकं व्ययस्य नियन्त्रणस्य मूर्तं भावम् प्रददति । एते "गुप्तधनम्" अवसराः दैनन्दिनजीवने विकीर्णाः सन्ति: सुपरमार्केट्-तः भोजनालयपर्यन्तं, विद्युत्-कम्पनीभ्यः संचार-प्रदातृभ्यः यावत् । गृहोपयोगितानां भुक्तिः अथवा धनस्य स्थानान्तरणं इत्यादीनि सरलतमानि कार्याणि अपि बिन्दुसञ्चयस्य अवसरः भवितुम् अर्हन्ति ।
अत्यन्तं आकर्षकः पक्षः अस्ति यत् एतत् कथं उपभोगं रणनीत्याः दूरदर्शितायाः च क्रीडायां परिणमयति। न केवलं वस्तुक्रयणस्य विषयः; इदं रणनीतिकरूपेण कुत्र कदा च बिन्दून् व्यययितुम् इति चयनस्य विषयः अस्ति। प्रणाली ग्राहकानाम् दीर्घकालीनपुरस्कारानाम् आधारेण स्वव्ययविकल्पानां प्राथमिकताम् अददात्, केवलं व्यवहारविनिमयात् परं विस्तृतं मनःसन्तोषं क्रयणस्य भावनां पोषयति
ततः च "d point" प्रणाली अस्ति, अस्याः संस्कृतिस्य विशेषतया रोचकः पक्षः। इदं जटिलतायाः, संलग्नतायाः च स्तरं योजयितुं प्रयत्नः इव प्रतीयते, अस्मान् पुरस्कारसञ्चयस्य दुर्गमप्रतीतस्तरं प्राप्तुं प्रति धक्कायति। इदं इव अस्ति यत् ते एकं जगत् निर्मातुं प्रयतन्ते यत्र प्रत्येकं क्रयणं किमपि महत्तरं प्रति एकं सोपानं गणयितुं शक्यते।
बिन्दवः जापानीजीवनस्य अभिन्नः भागः अभवन् - समाजस्य ताने प्रायः बुनन्ति । दैनन्दिनदिनचर्यायाः माध्यमेन वा निवेशस्य अवसरानां माध्यमेन वा, बिन्दवः व्यावहारिकतायाः आकांक्षायाः च अद्वितीयं मिश्रणं प्रददति। जापानीजनाः स्वस्य दैनन्दिनजीवनस्य अन्तः गुप्तपुरस्कारान् अनलॉक् कृत्वा आनन्दं प्राप्नुवन्ति। एषः एव बिन्दुनामा – लौकिकव्यवहारं किमपि असाधारणं परिणमयति।