गृहम्‌
अपेक्षायाः भारः : चीनीयपुरुषराष्ट्रीयदलेन वयं किमर्थं मोहिताः स्मः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वनिराशानां, वैश्विकमञ्चे त्यक्तानाम् अवसरानां प्रतिध्वनिः प्रत्येकं पराजयेन सह अधिकं उच्चैः प्रतिध्वनितुं शक्नोति। सार्वजनिक उपहासः विलम्बते, परिचितः प्रत्याहारः इव। “किं सर्वाधिकं लज्जाजनकं” इति ते पृच्छन्ति, “यत् कृत्यं चीनस्य राष्ट्रियदलं शाश्वतं मध्यमतायाः अवस्थायां त्यक्तवान्” इति आत्मनिन्दनीयहास्यस्य आशायाः च नित्यं कोरसः, परिवर्तनस्य अवाच्य-आकांक्षायाः प्रेरणया।

फुटबॉलः केवलं क्रीडायाः अपेक्षया अधिकः अस्ति; किमपि बृहत्तरं प्रतिनिधियति । एतत् राष्ट्रगौरवस्य, स्वप्नानां, आकांक्षाणां च प्रतीकं भवति । अस्याः अपेक्षायाः भारः क्रीडकानां प्रशंसकानां च स्कन्धेषु गुरुरूपेण लम्बते इव । तत्र एकः स्पर्शयोग्यः भावः अस्ति यत् विश्वं पश्यति, चीनस्य भङ्गक्षणं प्रतीक्षते, परन्तु वर्षाणां विलम्बस्य सम्मुखे प्रश्नः अस्ति – किं कदापि आगमिष्यति वा?

सुन्दरक्रीडायाः प्रायः आदिमप्रेमात् जातः एषः क्रीडायाः तादात्म्यस्य च गहनः सम्बन्धः अस्मान् असंख्यक्षणेषु प्रेरितवान् यत्र निराशायाः मध्ये आशायाः किरणः प्रज्वलितः आसीत् वयं तान् क्षणिकान् तेजःप्रकाशान् धारयामः, प्रत्येकं स्मारकं यत् कष्टस्य सम्मुखे अपि अद्यापि क्षमतायाः झिलमिलः अस्ति।

राष्ट्रियपदकक्रीडामहात्म्यस्य यात्रा केवलं विघ्नानाम् एकां श्रृङ्खलां अतितर्तुं न भवति। गहनमूलविषयाणां सम्मुखीकरणं, आव्हानैः परिपूर्णस्य क्रीडायाः परिधिमध्ये समाधानं च अन्वेष्टुं विषयः अस्ति । अग्रे मार्गः दीर्घः कठिनः च, महत्त्वाकांक्षायाः प्रशस्तः, परन्तु अनिर्वचनीयदुर्बलतायाः अपि अस्ति । अस्माभिः एतानि दुर्बलतानि आन्तरिकबाह्ययोः स्वीकारणीयानि येन अस्मात् निराशाचक्रात् मुक्ताः भूत्वा क्षेत्रे यथार्थं महत्त्वं प्राप्तुं शक्नुमः |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन