गृहम्‌
गतिस्य एकः विरासतः : द्विचक्रिकायाः ​​स्थायि-आकर्षणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् निहितं आह्वानं स्वतन्त्रतां व्यावहारिकतां च मूर्तरूपं दातुं क्षमतायां निहितम् अस्ति । अस्मान् स्वतन्त्रतया गन्तुं, नूतनानां क्षितिजानां अन्वेषणं, प्रकृत्या सह सम्बद्धतां च कर्तुं शक्नोति । अस्य सरलता सर्वेषां कृते सुलभं करोति, सवाराः स्वयात्रायाः स्वामी भवन्ति चेत् सशक्तिकरणस्य भावः पोषयति । सायकलस्य स्थायिप्रभावः व्यक्तिगतपरिवहनात् परं विस्तृतः अस्ति, अस्माकं संस्कृतिस्य समाजस्य च ताने स्वयमेव बुनति।

व्यापाराय अन्वेषणाय च द्विचक्रिकायाः ​​उपयोगं कुर्वन्तः प्रारम्भिकाः अग्रगामिनः आरभ्य चञ्चलनगरेषु गच्छन्तः आधुनिककालस्य यात्रिकाः यावत् इतिहासे द्विचक्रिकायाः ​​अमिटं चिह्नं त्यक्तम् अस्ति अस्य प्रतिबिम्बं प्रायः पॉपसंस्कृतौ, चलच्चित्रेभ्यः, कार्टुन्-चित्रेभ्यः आरभ्य सङ्गीत-साहित्यपर्यन्तं दृश्यते, यत् एकप्रकारस्य स्वतन्त्रतायाः, साहसिकस्य, गतिशीलतायाः च प्रतीकं भवति अयं स्थायिसम्बन्धः अस्माकं सामूहिकचेतनायाः सह द्विचक्रिका कियत् गभीररूपेण सम्बद्धः इति प्रकाशयति।

लेखः सम्पूर्णतया "साइकिलस्य" रूपकस्य प्रयोगं करोति । द्विचक्रिकायां “आरुह्य” विश्वस्य यात्रां कर्तुं शक्नुवन् इति विचारः अन्यस्य जगतः उद्घाटनम् इव अस्ति यत्र भवन्तं निरोधयन्तः समस्याः चिन्तयितुं न प्रयोजनम् द्विचक्रिकायाः ​​सरलं कार्यं दैनन्दिनजीवनस्य चिन्ताभ्यः भवतः मनः दूरं कर्तुं शक्नोति, शुद्धं आनन्दं प्राप्तुं शक्नोति। अल्पेन अपि गतिनन्दं स्मारयति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन