한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य आकर्षणं व्यावहारिकतायाः परं गच्छति; असंख्ययात्राणां ईंधनं ददाति साहसिकस्य भावनायाः विषये अस्ति। द्विचक्रिकाः सवाराः नगरजीवनस्य लयस्य गहनतां प्राप्तुं आमन्त्रयन्ति तथा च शान्तदृश्येषु सान्त्वनां अपि ददाति । ते अस्मान् अस्माकं परिसरेण सह सम्बध्दयन्ति, भवेत् चञ्चलमार्गेषु भ्रमणं कुर्वन्ति वा प्रकृतेः आलिंगने शान्तिं प्राप्नुवन्ति वा। पेडलचालनस्य क्रिया एव व्यक्तिगततायाः अभिव्यक्तिः भवति - मानवीयस्वतन्त्रतायाः स्वायत्ततायाः च इच्छायाः प्रमाणम् ।
यथा वयं अस्मिन् जटिले जगति गच्छामः तथा आधुनिकजीवनस्य दबावात् द्विचक्रिकाः अभयारण्यम् प्रददति । ग्राम्यक्षेत्रेषु पलायनं वा, मित्रैः सह विरलयात्रायाः आनन्दं लभते वा, केवलं मुक्तमार्गस्य मौने सान्त्वनं वा, द्विचक्रिकाः भौतिकसीमाम् अतिक्रम्य स्वतन्त्रतायाः भावः मूर्तरूपं ददति चक्राणां लयात्मकः गुञ्जनः अस्माकं परितः जीवनस्य सिम्फोनी इत्यनेन सह निर्विघ्नतया सम्मिलितः भवति, वर्तमानक्षणे सवारानाम् भूमिं कृत्वा अस्मिन् विशाले जगति अन्तः तेषां स्थानं स्मरणं करोति।
एतत् स्थायि आकर्षणं द्विचक्रिकायाः भौतिकसीमानां अतिक्रमणस्य क्षमतायाः कारणात् उद्भूतम् अस्ति । मानवीयलचीलतायाः, चातुर्यस्य च प्रतीकम् अस्ति - एतत् यन्त्रं यत् काल-अन्तरिक्षयोः असंख्य-यात्राणां साक्षी अभवत् । विनयशीलं द्विचक्रिका अस्माकं अन्वेषणस्य सहजं इच्छां मूर्तरूपं ददाति, अस्माकं आरामक्षेत्रस्य परिधितः परं धक्कायति, जीवनस्य जटिलतानां मध्ये अपि किमपि नूतनं अन्वेषणस्य आविष्कारस्य च अवसरः सर्वदा भवति इति स्मरणं करोति च