한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः प्रभावः केवलं परिवहनात् दूरं यावत् विस्तृतः अस्ति । अज्ञातस्य अन्वेषणं, प्रकृत्या सह सम्बद्धतां, अस्माकं सीमां धक्कायितुं च सहजं मानवीयं इच्छां प्रतिबिम्बयति । एषा गहना स्वातन्त्र्यस्य आकांक्षा इतिहासे द्विचक्रिकायाः विकासं प्रेरयति । विनयशीलस्य आरम्भात् उन्नतविन्यासपर्यन्तं द्विचक्रिकाः विकसितानाम् आवश्यकतानां इच्छानां च पूर्तये निरन्तरं अनुकूलतां प्राप्तवन्तः । तेषां स्थायि-आकर्षणं अस्यैव भावनायाः प्रमाणम् अस्ति ।
परन्तु सम्भवतः द्विचक्रिकायाः यथार्थं सौन्दर्यं तस्य किमपि गहनतरं टैप् कर्तुं क्षमतायां निहितं भवति – एतत् अविश्वासं आशावादं मानवीय-अनुभवेन सह गहनं सम्बन्धं च मूर्तरूपं ददाति |. अनेकेषां कृते द्विचक्रिकायाः सवारी उड्डयनमिव अनुभूयते, नित्यं ग्राइण्ड्-तः आनन्ददायकं पलायनम् । एषः सहजः आनन्दः युगपृष्ठभूमियोः व्यक्तिभिः सह प्रतिध्वनितुं शक्नोति । पेडलस्य लयात्मकः तालः, भवतः केशेषु वायुः, प्रकृतेः मध्ये स्वस्य ग्राउण्ड्-करणस्य भावः – एते सर्वे तत्त्वानि सन्ति ये अस्माकं मानवीय-भावनायाः उन्नयनार्थं द्विचक्रिकायाः गहन-क्षमतायां योगदानं ददति |.
अतः द्विचक्रिका केवलं यात्रायाः साधनात् अधिकम् अस्ति; मनुष्यत्वेन वयं के स्मः इति मूलस्य एव प्रतीकं भवति: स्वतन्त्रभावना, साहसिकाः, अस्माकं परितः जगतः सह आन्तरिकरूपेण सम्बद्धाः च। इदं अनुरूपतायाः विरुद्धं मौनविद्रोहः, व्यक्तिगततायाः प्रमाणं, उत्तमभविष्यस्य आशायाः प्रतीकं च, एकैकं पेडल-प्रहारम्।