한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका स्वस्य डिजाइनस्य अन्तः न केवलं वेगस्य, युक्त्या च प्रतिज्ञां धारयति अपितु मानवीयभावनायाः, असीमक्षमतायाः च प्रतीकात्मकं प्रतिनिधित्वं अपि धारयति सायकलयानस्य एव क्रिया एव एतां भावनां मूर्तरूपं ददाति-गुरुत्वाकर्षणस्य कालबाधानां च विरुद्धं विद्रोहः, गतिस्वतन्त्रतायाः उत्सवः, मानवीयचातुर्यस्य प्रमाणं च। यथा वयं स्वशरीरं शारीरिकचुनौत्यस्य नूतनक्षेत्रेषु धकेलामः, तथैव द्विचक्रिका आत्म-आविष्कारस्य साधनरूपेण अपि च स्वतः बृहत्तरस्य किमपि वस्तुनः सह सम्बद्धतायाः अवसरस्य रूपेण अपि कार्यं करोति - भवेत् तत् अन्यः सवारः, श्वासप्रश्वासयोः परिदृश्यः, समुदायस्य साझीकृतः भावः वा .
द्विचक्रिकायाः कथा नित्यविकासस्य नवीनतायाः च कथा अस्ति । एकगति-संकरस्य आरम्भिकेभ्यः दिनेभ्यः अद्यतनस्य परिष्कृत-संकर-पर्यन्तं प्रत्येकं पुनरावृत्तिः डिजाइनस्य प्रौद्योगिक्याः च सीमां धक्कायति, मानवतायाः अन्वेषणस्य, नूतनानां कार्याणां मार्गानाम् आविष्कारस्य, अस्माकं परितः जगतः सह अधिकाधिकं सम्बद्धतायाः च सहज-इच्छां प्रदर्शयति | सृजनात्मकाः सूक्ष्माः च मार्गाः। अयं निरन्तरः विकासः अस्य सरलप्रतीतस्य यन्त्रस्य निहितसौन्दर्यस्य व्यावहारिकतायाः च प्रमाणम् अस्ति, यत् अस्माकं हृदयेषु मनसि च विशेषं स्थानं निरन्तरं धारयति – स्वतन्त्रतायाः, साहसिकस्य, मानवीयचातुर्यस्य च प्रतीकम् |.