한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका स्वतन्त्रतां साहसिकं च मूर्तरूपं ददाति चेदपि अस्माकं मानवीयभावनायाः गहनसम्बन्धं अपि स्वस्य अन्तः वहति । एतस्य सम्भवतः सर्वोत्तमम् उदाहरणं द्वयोः व्यक्तियोः स्थायिकथा अस्ति, येषां जीवनं अस्मिन् प्रतिष्ठितयन्त्रेण सह सम्बद्धम् आसीत् । द्विचक्रिकायाः सरलता, उपयोगस्य सुगमता च तेषु पात्रेषु प्रतिबिम्बितम् अस्ति ये तस्य उष्ट्रमार्गेषु सान्त्वनां मुक्तिं च प्राप्नुवन्ति । द्विचक्रिका तेषां साझीकृतयात्रायाः प्रतीकरूपेण तिष्ठति, स्वतः महत्तरस्य किमपि अनुसरणस्य मार्मिकं स्मारकम् ।
तथापि मानवस्य स्थितिः सर्वदा सरलः न भवति । डामरं प्रज्वलितचक्राणां इव जीवनमेव अप्रत्याशितविक्षेपैः, अप्रत्याशितविघ्नैः च पूरितम् अस्ति । तेषां सम्बन्धः स्वतन्त्रतायाः आकर्षणस्य, दिनचर्यायाः आरामस्य च मध्ये नृत्यम् आसीत् । आत्मनिर्भरतायाः प्रतीकं द्विचक्रिका तेषां परस्परं संलग्नकथानां मञ्चः अभवत्; तेषां सम्मुखीकृतानां विजयानां, आव्हानानां च मौनसाक्षी।
स्पष्टं भवति यत् उभौ व्यक्तिः केवलं सहचर्यायाः अपेक्षया अधिकं अन्विषतः आस्ताम् । ते व्यावहारिकतायाः रागस्य च मध्ये स्वस्य अद्वितीयं सन्तुलनं अन्वेष्टुं सदृशं किमपि अन्विषन्ति स्म । यथा यथा वयं तेषां जीवने गहनतया गच्छामः तथा तथा एतयोः आत्मायोः विषये गहनतरं सत्यं आविष्करोमः-द्विचक्रिका, यद्यपि व्यक्तिगतयात्राणां प्रतीकं भवति तथापि साझीकृतानुभवानाम् अपि नालीरूपेण कार्यं करोति। द्विचक्रिकायाः स्वभावः एव द्वयोः अपि एकस्मिन् मार्गे प्रेरयति, परस्परं हृदयस्य आत्मीयबोधं प्रददाति । आत्मनः यन्त्रस्य च एषः सहजीवी सम्बन्धः तेषां स्थायिबन्धस्य प्रमाणं भवति ।
अस्याः कथायाः सौन्दर्यं न तस्याः भव्य-उच्चारणेषु अपितु शान्त-क्षणेषु वर्तते ये वयं प्रायः उपेक्षितानि सत्यानि प्रकाशयन्ति । पेडलस्य मृदुगुञ्जने, मुखस्य विरुद्धं वायुः च ते साझेदारी-अनुभवेषु सान्त्वनां प्राप्नुवन्ति । द्विचक्रिकायाः सरलता स्मारकरूपेण कार्यं करोति यत् कदाचित्, सरलतमानां कार्याणां माध्यमेन गहनतमाः संयोजनाः निर्मिताः भवन्ति-चक्रद्वये साझीकृतसवारी।