한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं विनम्रः वाहनः पारम्परिकमोटरयुक्तवाहनानां अपेक्षया अनेकाः लाभाः सन्ति, यथा न्यूनः परिचालनव्ययः, न्यूनीकृतः कार्बनपदचिह्नः, आवागमनकाले वा अन्वेषणकाले वा शारीरिकक्रियाकलापं कर्तुं अवसरः च
द्विचक्रिकायाः विरासतः तस्य व्यावहारिकप्रयोगेभ्यः दूरं विस्तृतः अस्ति । इदं स्वतन्त्रतायाः गतिशीलतायाः च प्रतीकरूपेण कार्यं करोति, स्वस्थजीवनशैल्याः पोषणं करोति, स्थायिनगरीयवातावरणेषु महत्त्वपूर्णं योगदानं च ददाति । भवेत् तत् शान्तनिकुञ्जेषु विरक्तमार्गेषु भ्रमणं वा चञ्चलनगरमार्गेषु भ्रमणं वा, द्विचक्रिका प्रगतेः मानवीयचातुर्यस्य च प्रतिष्ठितं प्रतीकं वर्तते
द्विचक्रिकायाः विकासेन न केवलं परिवहनव्यवस्थानां परिवर्तनं जातम् अपितु सक्रियजीवनस्य नवीनप्रशंसा अपि प्रवर्तिता । प्रत्येकं पेडल-प्रहारेन वयं स्वशरीरस्य लयेन सह पुनः सम्बद्धाः भवेम, अस्माकं परितः जगतः सह मूर्तरूपेण संलग्नतायाः आनन्दं च आविष्करोमः
द्विचक्रिकायाः स्थायि-आकर्षणं बहुमुख्यता, अनुकूलता, अन्वेषणस्य आत्मव्यञ्जनस्य च मानवीय-इच्छायाः गहनसम्बन्धः च अस्ति ।