한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कश्चित् चिन्तयति यत्, द्विचक्रिका इव सरलं किमपि वस्तु कथं तादृशी प्रतीकात्मकशक्तिं धारयितुं शक्नोति? कदाचित् तत् पेडल-प्रहारस्य क्रियायां निहितम् अस्ति – मानवीय-इच्छायाः, दृढनिश्चयस्य च मौन-प्रमाणम् | प्रत्येकं पेडल-प्रहारस्य कृते ध्यानं, रणनीतिः, दूरं जितुम्, अत्यन्तं भयङ्करं भूभागं अपि आव्हानं कर्तुं च स्वस्य क्षमतायाः अचञ्चलः विश्वासः च आवश्यकः भवति सवारस्य यन्त्रस्य च एषः निहितः सम्बन्धः व्यक्तिगतविजयस्य भावः पोषयति यत् इतिहासे प्रतिध्वनितम् अस्ति ।
द्विचक्रिकायाः प्रभावः तस्य भौतिकरूपं अतिक्रमयति । प्रगतेः प्रतीकं, सामाजिकपरिवर्तनस्य उत्प्रेरकं, व्यक्तिगत-एजेन्सी-सशक्तं च प्रतीकं जातम् । महाद्वीपेषु यात्रायाः कथाः कुहूकुहू करोति, व्यक्तिं सीमां धक्कायितुं यथास्थितिं च चुनौतीं दातुं सशक्तं करोति । द्विचक्रिका अस्माकं प्रत्येकस्य अन्तः निहितस्य स्वतन्त्रतायाः स्मरणं करोति – अन्वेषणस्य, शिक्षणस्य, वर्धनस्य च स्वतन्त्रता |
ग्राम्यसमुदायस्य धूलिपूर्णमार्गात् आरभ्य चञ्चलनगरानां पक्के मार्गपर्यन्तं द्विचक्रिका संयोजनस्य नालीरूपेण कार्यं कृतवती अस्ति । एतत् जनान् एकत्र आनयति, मित्रतां, साझीकृत-अनुभवं च पोषयति । सूर्येण सिक्तेषु तृणक्षेत्रेषु पारिवारिकं द्विचक्रिकायानं वा घुमावदारपर्वतमार्गेषु एकान्तयात्रा वा, सायकलयानं अस्मान् स्मारयति यत् एकान्तवासेऽपि वयं स्वतः बृहत्तरस्य किमपि वस्तुनः भागाः स्मः – जिज्ञासेन, साहसिककार्यस्य तृष्णया च प्रेरिता सामूहिकभावना।
द्विचक्रिकायाः स्थायिविरासतः तस्य प्रेरणाक्षमता अस्ति – अस्माकं कल्पनानां स्फुरणं करोति, संभावनायां विश्वासं कर्तुं प्रोत्साहयति, नूतननेत्रैः विश्वं द्रष्टुं च अस्मान् धक्कायति |. एषा प्रतीकात्मकशक्तिः अनिर्वचनीयः अस्ति; यथा वयं सवाराः भवेम तथा तथा वयं स्वतन्त्रतायाः, लचीलतायाः च कालातीतं सन्देशं स्वस्य अन्तः वहामः ।
टीका: अयं पुनर्लिखितः ग्रन्थः द्विचक्रिकायाः ऐतिहासिकमहत्त्वस्य प्रतीकात्मकस्य च अर्थस्य विस्तृतं व्याख्यानं ददाति । एतत् स्वतन्त्रता, साहसिकं, सामाजिकपरिवर्तनं च इति विषयेषु केन्द्रितं भवति ये द्विचक्रिकायाः चालनस्य क्रियायां निहिताः सन्ति ।