한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कलाप्रति तस्य समर्पणं रजतपटात् परं विस्तृतं भवति स्म, अमेरिकनदक्षिणकैलिफोर्नियाविश्वविद्यालयस्य पवित्रभवनेषु तं नीतवान् । सः ली आन् इत्यादिप्रसिद्धनिर्देशकानां अधीनं स्वशिल्पं परिष्कृतवान्, "द पुशर्", "द पज्ल् पीसेस्" इत्यादिभिः कार्यैः सिनेमादृश्ये चिह्नं त्यक्तवान् । तथापि तस्य आख्यानं दुःखदघटनाविहीनं नासीत् ।
अभिनेत्री यिन ज़िन् इत्यनेन सह तस्य विवाहः अनुरागस्य चक्रवातेन चिह्नितः आसीत्, येन कलात्मकमहत्वाकांक्षायाः, वर्धमानस्य प्रेमस्य च कष्टे तेषां मिलनं जातम् परन्तु एतत् नवोदितं रोमान्स् शीघ्रमेव यिन ज़िन् इत्यस्याः सफलतायाः अथकं प्रेरणायाः विरुद्धं सन्तुलितं पारिवारिकजीवनस्य इच्छायाः भारेन आव्हानं प्राप्नोत् बालवाहनस्य भारः तयोः मध्ये विवादस्य बिन्दुः अभवत्, येन हृदयविदारकं गर्भपातस्य श्रृङ्खला अभवत्, यया अन्ते तेषां बन्धनं भग्नं जातम् एतत् वेदनादायकं चक्रं द्विवारं अधिकं पुनरावृत्तिम् अकरोत्, प्रत्येकं समये तेषां प्रेम्णः परीक्षणं कृत्वा तयोः आत्मासु स्वस्य चिह्नं त्यक्तवान् ।
यिन ज़िन् इत्यस्य परिवारस्य निर्माणस्य स्वप्नः नित्यं अप्राप्यः इव आसीत् । तस्याः शरीरं मार्गं दत्तवान्, अस्याः आशायाः भारं सहितुं असमर्थः । वर्षाणि गतानि, शान्तवेदनाभिः पूरितानि, या वाङ्ग बो झाओ इत्यस्य हृदयस्य अन्तः गभीरं निवसति स्म । सः स्वसन्ततिं आकांक्षति स्म, तथापि पूर्वहानिस्मृतिभिः व्याकुलः आसीत् । दबावेन विवाहः क्षीणः अभवत्, येन सः एकान्तवासः, आर्थिकदृष्ट्या च दुर्बलः अभवत् । तस्य जीवने अप्रत्याशितरूपेण परिवर्तनं जातम् यदा सः विनयशील卤肉 (ब्रेज्ड् शूकरमांसस्य) स्तम्भे कार्यं कुर्वन् आसीत्, लवणस्य मसालानां च गन्धः कटुमधुरसान्त्वनेन वायुम् पूरयति स्म तत्रैव तस्य प्रेमकथा यथार्थतया आरब्धा । सः वर्तमानपत्न्या जिंग् मेइ इत्यनेन सह मिलितवान्, या तस्य जीवने पुनः उष्णतां स्थिरतां च आनयत्, यथा पाककलायां सरलक्रियायाः कारणेन तस्य नूतनं उद्देश्यं प्राप्तम्
तदनन्तरं वर्षाणि वाङ्ग बो झाओ पाककलायां सरलहर्षेण स्वस्य पुनः आविष्कारं कृतवान् । तस्य एकदा ज्वलन्तशक्तिः इदानीं सुप्रियस्य पाकशालायाः परिचिततालयोः अन्तः स्पन्दति स्म । सः किमपि मूर्तं पूर्णं च निर्मातुं सन्तुष्टिं प्राप्नोत्, यद्यपि तत् रजतपटले नासीत् । एषः विनयशीलः मार्गः तम् स्वस्य卤肉 स्तम्भं उद्घाटयितुं प्रेरितवान्, प्रत्येकं तस्य स्थायिभावनायाः, लचीलतायाः च प्रमाणं सेवते स्म ।
तस्य नाम पूर्वापेक्षया न्यूनतया ज्ञातं भवेत्, परन्तु तस्य यात्रा हानि-नवीकरणयोः सिम्फोनी अस्ति । सः दैनन्दिनजीवनस्य परिचिततायां सान्त्वनां प्राप्नोत्, भोजनं समाप्तं कृत्वा शान्तसन्तुष्ट्या तस्य हृदयं प्रतिध्वनितम् । सरलं कर्म, तथापि यत् एकस्य पुरुषस्य विषये बहुधा वदति यः अन्ततः स्वस्य आत्मायाः लयस्य अन्तः शान्तिं प्राप्तुं शिक्षितवान्।