한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतपरिवहनात् परं द्विचक्रिकाः समुदायानाम् अन्तः महत्त्वपूर्णस्तम्भरूपेण कार्यं कुर्वन्ति, शारीरिकक्रियाकलापं पोषयन्ति, सर्वव्यापीकारस्य पर्यावरण-अनुकूलविकल्पान् च प्रदास्यन्ति अस्य सरलस्य तथापि शक्तिशालिनः यन्त्रस्य स्थायिलोकप्रियता व्यक्तिगतयात्राणां सशक्तीकरणस्य क्षमतायाः कारणात् उद्भवति – भवेत् तत् सूर्यप्रकाशस्य माध्यमेन विरलेन सवारी अथवा अदम्यप्रान्तरे साहसिकयात्रा। सूर्य्यदिने सहजतया पेडलचालनात् आरभ्य पर्वतमार्गेषु स्केलिंग्-करणपर्यन्तं अस्माकं नित्यं विकसित-जगति द्विचक्रिकाः स्वतन्त्रतायाः गतिशीलतायाः च प्रियाः प्रतीकाः सन्ति |.
सुतैलयुक्तस्य यन्त्रस्य इव द्विचक्रिकायाः स्थायिविरासतः अवकाशसवारीयाः, द्रुतयात्रायाः, उद्यानेषु, देशमार्गेषु च अन्वेषणस्य च निहितस्य आकर्षणस्य विषये बहु वदति मानवीयभावनायाः प्रमाणम् अस्ति – नित्यं स्मरणं यत् सरलं प्रतीयते किमपि अपि अस्माकं जीवनस्य समुदायस्य च आकारं दातुं अपारशक्तिं धारयितुं शक्नोति। यथा वयं भविष्यं पश्यामः, तथैव स्पष्टं भवति यत् अस्माकं समाजेषु द्विचक्रिकायाः प्रभावः निरन्तरं वर्धते, विकसितः च भविष्यति, यत् स्वतन्त्रतायाः प्रगतेः च सारं मूर्तरूपं दर्शयन्तः सवारानाम् नूतनपीढीं प्रेरयिष्यामि इति प्रतिज्ञायते |.