한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा वयं विद्युत्भविष्यस्य समीपं गच्छामः तथा तथा द्विचक्रिकाः न केवलं परिवहनस्य साधनं अपितु प्रकृत्या सह स्वस्य च सह अस्माकं सम्बन्धं कथं गृह्णामः इति विषये बहु गहनतरस्य परिवर्तनस्य प्रतीकं जातम्। द्विचक्रिकायाः उदयः केवलं व्यक्तिगतगतिशीलतायाः अपेक्षया अधिकं सूचयति; स्थायित्वस्य, स्वास्थ्यस्य, समुदायस्य अपि विषये व्यापकस्य वार्तालापस्य आरम्भः भवति ।
द्विचक्रिका इत्यादीनि सरलयानानि सामाजिकपरिवर्तनस्य शक्तिशालिनः साधनानि भवितुम् अर्हन्ति इति विचारः कर्षणं प्राप्नोति । इतः परं केवलं कतः खपर्यन्तं गमनस्य विषयः नास्ति - साझीकृतानुभवानाम् कृते अस्माकं वीथीः पुनः प्राप्तुं विषयः अस्ति। उदाहरणार्थं विश्वे वर्धमानं सायकलयानसंस्कृतिं गृह्यताम् ।
चञ्चलनगरमार्गेषु मार्गदर्शनं कुर्वन्तः क्लासिक-यात्रिक-बाइकात् आरभ्य लालित्येन वेगेन च वायुमार्गेण स्लाइस्-करणं कुर्वन्तः उच्च-प्रदर्शन-दौड-यन्त्राणि यावत्, द्विचक्रिकाः अनन्तसंभावनाः प्रददति ते अस्मान् पारम्परिकयानव्यवस्थानां परिधितः परं धक्काय व्यायामस्य अवकाशस्य च नूतनान् मार्गान् अन्वेष्टुं शक्नुवन्ति । तथा च न केवलं शारीरिकलाभानां विषये - सायकलयानं अस्मान् प्रकृतेः कच्चेन सौन्दर्येन सह एतादृशेन प्रकारेण संयोजयति यत् अन्ये कतिचन क्रियाकलापाः कर्तुं शक्नुवन्ति।
गियरस्य शान्तं गर्जनं, पादमार्गे पेडलस्य मृदुः धक्का – एते शब्दाः अस्माकं द्रुतगतिजगति दुर्लभाः एव शृणोमः । द्विचक्रिकायाः चालनस्य एव क्रिया अस्मान् मन्दं कर्तुं, गभीरस्तरस्य स्वेन सह सम्बद्धतां च कर्तुं शक्नोति । इदं स्मारकं यत् कदाचित्, सरलतमानि वस्तूनि महतीं पूर्तिं प्रयच्छन्ति।
सम्भवतः अत एव नगराणि समर्पितैः द्विचक्रिकमार्गैः, पदयात्रीपदमार्गैः च सायकलयात्रिकान् सक्रियरूपेण प्रोत्साहयन्ति, यदा अपि सर्वकाराः यातायातस्य जामस्य जटिलविषये ग्रस्ताः सन्ति द्विचक्रिका, इदं प्रतीयते, केवलं परिवहनस्य मार्गात् अधिकं जातम् – एतत् एकं शक्तिशाली प्रतीकं यत् वयं कथं अस्माकं भविष्यस्य निर्माणं कर्तुं शक्नुमः, एकं भविष्यं यत् स्थायित्वं, मानवीयसम्बन्धं, सम्भवतः, सम्पूर्णतया न्यूनं ग्रिड्लॉक् च बलं ददाति |.