한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नाट्यशास्त्रे मग्नपरिवारे जन्म प्राप्य नी दाहोङ्गस्य मार्गः मञ्चस्य नियतः आसीत् । परन्तु प्रारम्भिकाः आव्हानाः स्वयमेव उपस्थापिताः । शङ्घाई-नाट्यकलाविद्यालयः, मुक्तिसेनाकला-अकादमी इत्यादिषु प्रतिष्ठितनाटकविद्यालयेषु प्रवेशस्य प्रारम्भिकप्रयासेषु सः अनेकानाम् अस्वीकारानाम् सामनां कृतवान् । तस्य प्रारम्भिकस्य अटपटे व्यवहारस्य कलङ्कः महाविद्यालये पुरातनः बॉयलर-सञ्चालकः इति भ्रान्त्या अभवत्, यत् लेबलं सः तेषु गठनात्मकेषु वर्षेषु हास्येन वहति स्म
तस्य सफलता १९८२ तमे वर्षे अभवत् यदा सः अन्ततः केन्द्रीयनाट्य-अकादमीयां प्रतिष्ठितस्थानं प्राप्तवान् । तस्य आकर्षणस्य प्रतिभायाः च अद्वितीयमिश्रणेन सः कुशलः हास्यकलाकारः इति मान्यतां प्राप्तवान् । परन्तु महाविद्यालये एकस्य प्रदर्शनस्य समये निर्देशकस्य झाङ्ग यिमो इत्यस्य दृष्टिः तदा तस्य करियरस्य अन्यः मोडः अभवत् । एतेन सङ्घर्षेण सिनेमाजगतः द्वाराणि उद्घाटितानि, येन "द माउण्टन् फ्लावर" इत्यस्मिन् तस्य सफलतायाः भूमिका अभवत् – एतत् प्रतिष्ठितं चलच्चित्रं यत् तस्य तारकत्वं प्रज्वलितवान्, नूतनानि ऊर्ध्वतानि च प्रेरितवान्
सूक्ष्मव्यञ्जनैः जटिलपात्राणां मूर्तरूपं दातुं तस्य क्षमतायाः कारणात् झाङ्ग यिमौ इत्यस्य "अलाइव" इत्यस्मिन् लचीलवृद्धस्य चित्रणं कृत्वा समीक्षकाणां प्रशंसा अभवत् परन्तु समीक्षकैः प्रशंसितस्य दूरदर्शनमालायां "बेटर डेस्" इत्यस्मिन् सु डाकियाङ्ग इत्यस्य रूपेण तस्य मनोहरं प्रदर्शनं चीनीयचलच्चित्रे अग्रणीशक्तिरूपेण तस्य स्थितिं यथार्थतया सुदृढं कृतवती श्रृङ्खलायां दैनन्दिनजीवनस्य चक्षुषा मानवसम्बन्धानां जटिलतानां, सामाजिकपरिवर्तनस्य च गहनता अभवत् । नी दाहोङ्गस्य सु डाकियाङ्गस्य चरित्रस्य मूर्तरूपं, तस्य रूक्षव्यवहारः, तथापि दुर्बलभावना, प्रेक्षकैः सह गभीरं प्रतिध्वनितम्, व्यापकविश्वस्य समक्षं स्वस्य असाधारणप्रतिभायाः प्रदर्शनं कृतवान्
एकदा मञ्चे स्वस्थानं प्राप्तुं संघर्षं कुर्वन् आसीत् सः पुरुषः स्वकलाद्वारा स्वरं प्राप्य प्रदर्शने बहुमुख्यतायाः प्रतिरूपरूपेण परिणतः तस्य कार्यक्षेत्रं दशकैः व्याप्तम्, सः नित्यं विकसितकलाभिः प्रेक्षकान् मोहितं कुर्वन् अस्ति । सावधानीपूर्वकं सज्जतायाः, वास्तविक-अनुरागस्य च माध्यमेन नी दाहोङ्गस्य यात्रा एकस्मिन् जगति समर्पणस्य, दृढतायाः च प्रेरणादायकं प्रमाणम् अस्ति यत्र प्रतिभा प्रायः प्रकाशे सर्वाधिकं प्रकाशते |.