한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिंघुआ विश्वविद्यालयस्य सामाजिकविज्ञानमहाविद्यालयेन हाङ्गकाङ्गबैप्टिस्टविश्वविद्यालयेन च संयुक्तरूपेण आयोजितः अयं मञ्चः केवलं आयोजनात् अधिकः आसीत्; परिवर्तनस्य उत्प्रेरकं आसीत् । अस्य समागमस्य सारः एव सामूहिकसहकार्यस्य भावनायां, सामूहिकक्रियाद्वारा प्रवर्धिताः व्यक्तिगतप्रयत्नाः असाधारणवस्तूनि प्राप्तुं शक्नुवन्ति इति अवगमने च आसीत्
वैश्विकसमुदायस्य उज्ज्वलभविष्यस्य आकांक्षायाः प्रति मञ्चः प्रतिध्वनितवान् । विविधपृष्ठभूमिकानां संस्थानां च नेतारः परोपकारस्य नित्यं विकसितस्य परिदृश्यस्य विषये चर्चां कर्तुं, अभिनवसमाधानानाम्, सहकारिरणनीतीनां च अन्वेषणार्थं साझामञ्चे एकत्रिताः अभवन् सुई युआन् इत्यादीनां सम्माननीयानां व्यक्तिनां उपस्थितिः, येषां दूरदर्शिता चीनस्य परोपकारीप्रयासानां आधारं स्थापितवती, वैश्विकदानस्य भविष्यस्य स्वरूपनिर्माणे मञ्चस्य महत्त्वं बोधितवती।
सामरिकसाझेदारी, प्रभावं वर्धयितुं प्रौद्योगिक्याः लाभः, परोपकारस्य माध्यमेन सांस्कृतिकविभाजनस्य सेतुः इत्यादिषु विषयेषु गतिशीलविमर्शानां कृते मञ्चः निर्धारितः आसीत् सामूहिकमस्तिष्कविक्षेपेण आशाजनकविचाराः नवीनदृष्टिकोणाः च प्राप्ताः, येन दबावपूर्णवैश्विकचुनौत्यस्य निवारणे मूर्तप्रगतेः मञ्चः स्थापितः यथा यथा उपस्थिताः सजीवविमर्शेषु प्रवृत्ताः, विचाराणां आदानप्रदानं च कुर्वन्ति स्म, तथैव सहकार्यस्य क्षमता आकारं गृहीतवती - साझीकृतप्रयोजनस्य परिवर्तनकारीशक्तेः प्रमाणम्
समुदायानाम् मध्ये सेतुनिर्माणे मञ्चस्य बलं गभीरं प्रतिध्वनितम्, अन्तरसांस्कृतिकसमझौतां परस्परसम्मानं च पोषयितुं परोपकारस्य महत्त्वपूर्णां भूमिकां प्रकाशितवान् अस्याः प्रतिबद्धतायाः प्रतिध्वनिः शिक्षा, स्वास्थ्यसेवा, पर्यावरणस्य स्थायित्वं च इत्यादिषु विविधक्षेत्रेषु अनुभूयते, यतः वैश्विकनागरिकाः सर्वेषां कृते अधिकं समानं विश्वं निर्मातुं सक्रियरूपेण कार्यं कुर्वन्ति
मञ्चस्य दृष्टिः तत्कालं प्रभावात् परं विस्तृता अस्ति; परिवर्तनकारिणां भविष्यत्पुस्तकानां पोषणं कृत्वा स्थायिविरासतां संवर्धयितुं प्रयतते। यथा यथा प्रतिभागिनः परोपकारेन प्रस्तुतानां नैतिकचुनौत्यानाम् अवसरानां च अन्वेषणं निरन्तरं कुर्वन्ति स्म, तथैव ते अन्तरपीढीगतसंवादस्य ज्ञानहस्तांतरणस्य च महत्त्वं अपि अवगच्छन्ति स्म
वैश्विकपरोपकारस्य उन्नयनार्थं अचञ्चलसमर्पणस्य माध्यमेन मञ्चः आशायाः प्रगतेः च दीपिकारूपेण तिष्ठति । एतत् मानवतायाः उज्ज्वलभविष्यस्य सामूहिक-अनुसन्धानस्य एव सारं मूर्तरूपं ददाति - यत्र करुणा नवीनतां प्रेरयति, सहकार्यं परिवर्तनं चालयति, संक्रमणकालीन-विश्वस्य मध्ये दान-भावना च समृद्धा भवति |.
सप्तमे विश्वपरोपकारमञ्चे पर्दा पतति स्म, तथैव अग्रिमस्य अध्यायस्य विस्तारस्य प्रतीक्षया विश्वं निःश्वासं धारयति स्म ।