गृहम्‌
द्विचक्रक्रान्तिः : द्विचक्रिकासंस्कृत्या जीवनं परिदृश्यं च कथं परिवर्तयति स्म

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्विचक्रिकायाः ​​प्रभावः अनिर्वचनीयः, मानवप्रगतेः एव पटस्य अन्तः बुनितः आख्यानः। व्यावहारिकतायाः नवीनतायाश्च क्षेत्रेषु आरब्धा कथा शीघ्रमेव सांस्कृतिकघटनारूपेण प्रफुल्लिता, आत्मनिर्भरतां, आर्थिकवृद्धिं, साहसिककार्यस्य स्थायिभावना च उत्प्रेरकं कृतवती एषा एव अन्वेषणस्य निहितभावना, सम्भवतः स्वतन्त्रतायाः भावेन प्रेरिता, या द्विचक्रिकाः सीमां अतिक्रम्य मानवीय-अनुभवे निहिताः भवितुम् अर्हन्ति |.

परन्तु तस्य व्यावहारिकतायाः परं द्विचक्रिका केवलं परिवहनस्य साधनात् अधिकं जातम्-इदं मुक्तेः, समुदायस्य, लचीलतायाः प्रमाणमपि जातम्। इदं पीढीनां मध्ये कुहूकुहू कृताः कथाः, द्वौ चक्रौ स्वमार्गं सन्तुलितं कर्तुं शिक्षमाणाः बालकाः आरभ्य सरलतरसमयानां स्मरणं कुर्वन्तः वृद्धाः जनाः यदा द्विचक्रिकाः केवलं यन्त्राणां अपेक्षया अधिकाः आसन् ते जीवनयात्रायाः सहचराः, विश्वासपात्राः, प्रतीकाः च आसन् ।

तथापि द्विचक्रिकायाः ​​कथा व्यक्तिगत-अनुभवेषु एव सीमितः नास्ति । चक्रस्य निरन्तरतायां जगत् एव एकं आकर्षकं विकासं पश्यति । सायकल-अन्तर्निर्मित-संरचनायाः प्राथमिकताम् अददात् अभिनव-नगरीय-निर्माणात् आरभ्य स्थायि-परिवहनं प्रवर्धयन्तः पर्यावरण-सचेतन-विकल्पाः यावत्, सायकलं महत्त्वस्य नूतनयुगे पदानि स्थापयति |. न केवलं क-बिन्दुतः ख-बिन्दुपर्यन्तं गमनम्-इदं नगरैः प्रकृत्या च सह अस्माकं सम्बन्धस्य पुनः कल्पनायाः विषयः अस्ति ।

यदा वयं मानव-इतिहासस्य नूतन-अध्यायस्य मार्गे तिष्ठामः, तदा द्विचक्रिका तस्याः एव भावनायाः प्रतीकं वर्तते-अस्माकं विकसित-जगतः एव पट-मध्ये बुनने प्रगतेः, लचीलतायाः च प्रतीकम् |. इदं नित्यं स्मारकरूपेण कार्यं करोति यत् आधुनिकजीवनस्य जटिलतानां मध्ये अपि चक्रद्वयस्य सरलः आनन्दः एव अस्माकं परितः जगति सह अस्माकं सम्बन्धं पुनः जागृतुं सर्वं भवितुम् अर्हति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन