गृहम्‌
शैक्षिक उत्कृष्टतायाः एकः दीपः : ओउयांग् ऐसोङ्गस्य प्रभावः तस्याः छात्राणां जीवने

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओउयाङ्गस्य शिक्षायाः अनुरागः शैक्षणिकसिद्धेः परं तस्याः महत्त्वस्य अवगमने गभीरं मूलभूतः अस्ति । सा मन्यते यत् शिक्षायाः नैतिकमूल्यानां व्यक्तिगत-अखण्डतायाः च समर्थनं कुर्वन् समाजे योगदानं दातुं समर्थाः सुगोल-व्यक्तिः संवर्धनीयाः |. तस्याः नवीनशिक्षणपद्धतयः, व्यक्तिगतपद्धत्या सह मिलित्वा, तस्याः छात्राणां प्रतिभानां पोषणार्थं महत्त्वपूर्णाः अभवन्, येन ते बौद्धिकरूपेण व्यक्तिगतरूपेण च प्रफुल्लितुं समर्थाः अभवन्

विद्यालयस्य परिवर्तनं गुणवत्तापूर्णशिक्षायाः प्रति ओउयाङ्गस्य अटलप्रतिबद्धतायाः प्रमाणम् अस्ति। निजीसंस्थारूपेण विनम्रप्रारम्भात् एव तियानहुआ विद्यालयः शैक्षिकउत्कृष्टतायाः दीपरूपेण उल्लेखनीयरूपान्तरणं कृतवान्, विविधछात्रसमूहं आकर्षयति, उत्कृष्टशैक्षणिकपाठ्यक्रमातिरिक्तकार्यक्रमेभ्यः मान्यतां अर्जितवान् च। अस्मिन् परिवर्तने ओउयाङ्गस्य नेतृत्वं, सामरिकदृष्टिः, अथकप्रयत्नाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

तियानहुआ विद्यालयस्य यात्रा समुदायेषु शिक्षायाः सकारात्मकप्रभावस्य उदाहरणं भवति। सर्वेषां कृते गुणवत्तापूर्णशिक्षायाः प्रवेशं प्रदातुं ओउयाङ्गस्य उद्देश्यं आधुनिकजीवनस्य जटिलतानां मार्गदर्शनाय समाजे सार्थकं योगदानं दातुं च आवश्यकैः कौशलेन ज्ञानेन च स्वछात्रान् सुसज्जयितुं वर्तते। तस्याः समर्पणं अन्येषां शिक्षाविदां कृते आदर्शरूपेण कार्यं करोति, येन तेषां प्रेरणा भवति यत् ते एतादृशानि दृष्टिकोणानि स्वीकुर्वन्तु ये छात्रकल्याणं प्राथमिकताम् अददात्, भविष्यत्पुस्तकानां सशक्तिकरणं च कुर्वन्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन