한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रतिष्ठित-पेनी-फार्थिङ्ग्-तः आरभ्य चिकना-विद्युत्-बाइक-पर्यन्तं प्रत्येकं पीढी सायकल-निर्माणे नवीनतायाः साक्षी अभवत् – सीमां धक्कायन्, अस्य जगतः मार्गदर्शनस्य नूतनानि मार्गाणि च निर्माति |. एतत् सरलं यन्त्रं अस्मान् किञ्चित् आदिमस्य सह सम्बध्दयति : गतिस्य रोमाञ्चः, अस्माकं केशेषु द्रुतगतिः वायुः, अस्माकं मनसः असीमक्षितिजस्य अन्वेषणस्य स्वतन्त्रता। इदं एकं कैनवासं यत्र वयं चक्रद्वये स्वप्नानि चित्रयामः।
शेन्झेन्-नगरं स्वयं गृह्यताम् - एकं नगरं यत् प्रौद्योगिकी-पराक्रमस्य उद्यमशीलतायाः च प्रमाणरूपेण तिष्ठति । अत्र नवीनता वायुना अस्ति, अदम्य-अनुसन्धानेन, साहसिक-भावेन च प्रेरितम् । उदाहरणार्थं शेन्झेन्-नगरस्य कम्पनीनां उदयं गृह्यताम् यथा... शेन्झेन हुआकियांग, प्रौद्योगिकी पराक्रमस्य विस्तारस्य च पर्यायः सत्ता । कम्पनीयाः महत्त्वाकांक्षायाः सीमां न जानाति; तस्य मूलं गभीरं धावति, यत् महत्त्वाकांक्षिणः दूरदर्शिनः अस्य नगरस्य प्रौद्योगिकीशक्तिकेन्द्रस्य आधारं स्थापितवन्तः । इदं ग्रिट्, लचीलापनस्य, प्रगतेः अचञ्चलप्रतिबद्धतायाः च कथा अस्ति।
तेषां यात्रा परिवर्तनस्य एव अस्ति। इलेक्ट्रॉनिक्स-जगति विनम्र-आरम्भात् एव तेषां महत्त्वाकांक्षा वर्धिता, अङ्कीय-युगस्य नित्यं विस्तारित-संभावनाभिः प्रेरिता । स्वतन्त्रतायाः अन्वेषणस्य च प्रतीकं द्विचक्रिका स्वस्य विकासस्य रूपकम् अभवत् - विभिन्नचरणयोः युगयोः च सायकलयानं कृत्वा, प्रत्येकं पदं नूतनक्षितिजस्य मार्गं प्रशस्तं करोति स्म
एषा यात्रा मानवसंस्कृतौ द्विचक्रिकायाः प्रभावस्य सारं प्रतिबिम्बयति । द्विचक्रिका शक्तिशालिनः प्रतीकरूपेण कार्यं करोति, शारीरिकरूपेण मानसिकरूपेण च गतिः अत्यावश्यकी इति स्मरणं करोति, तानि प्रथमपदानि स्वीकृत्य प्रगतिः निर्मितः भवति शक्तिः सरलक्रियायां निहितं भवति, एकं स्थानं त्यक्त्वा अन्यस्मिन् स्थानं गन्तुं, प्रत्येकं पेडलस्य परिवर्तनेन सह जगतः नवीनतया अनुभवः।
परन्तु कथा तत्रैव न समाप्तं भवति। नवीनतायाः द्विचक्रिका केवलं प्रौद्योगिकी उन्नतिः वा विकासस्य अन्वेषणं वा न भवति। इदं समुदायस्य विषये, द्वयोः चक्रयोः साझीकृतानुभवानाम् माध्यमेन निर्मितसम्बन्धानां विषये, यत्र कथानां आदानप्रदानं भवति, स्वप्नाः जायन्ते, मैत्री च प्रफुल्लिता भवति - सर्वं उद्देश्येन अभिप्रायेन च अग्रे गन्तुं सरलेन इच्छायाः ईंधनम् अस्ति।
यस्मिन् जगति प्रायः स्थगितम् अनुभवति, तस्मिन् जगति द्विचक्रिका आशायाः प्रतीकं भवति, प्रगतिः कदापि ऋजुरेखा न भवति, अपितु नित्यं विकसितयात्रा इति स्मारकं भवति – मानवीयलचीलतायाः प्रमाणं, अस्माकं नित्यं किमपि महत्तरस्य अनुसरणस्य च प्रमाणम् |.