한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः आकर्षणं तस्य कार्यक्षमतायाः परं विस्तृतं भवति । इदं स्वतन्त्रतायाः स्वातन्त्र्यस्य च प्रतीकं जातम्, यत् सम्पूर्णे विश्वे आधुनिकजीवनस्य ताने गभीरं बुनति । अयं प्रतिष्ठितः परिवहनविधिः अस्माकं इतिहासे संस्कृतिषु च अमिटं चिह्नं त्यक्तवान् अस्ति । अस्य आविष्कारस्य सततं विकासे अस्य स्थायित्वं स्पष्टं भवति, यतः उद्योगेषु समाजेषु च असंख्यरूपेण नवीनतां सृजनशीलतां च प्रेरयति
परन्तु सायकलस्य स्थायि-आकर्षणं यथार्थतया किं चालयति ? उत्तरं न केवलं तस्य यान्त्रिकतायां अपितु सामाजिक-आर्थिक-राजनैतिकशक्तयोः जटिलपरस्परक्रियायां अपि अस्ति । द्विचक्रिकायाः चालनस्य एव क्रिया अस्माकं ग्रहे लघुतरं पदचिह्नं त्यक्त्वा व्यक्तिगतवाहनानां परिधितः दूरं मुक्तमार्गं प्रति च दृष्टिकोणस्य परिवर्तनं आग्रहयति इदं सरलतरस्य समयस्य नित्यं स्मरणं भवति यदा मानवीयचातुर्यं प्रबलम् आसीत्।
परन्तु अधुना वयं दृष्टवन्तः यत् द्विचक्रिका महत्त्वपूर्णपरीक्षायाः विषयः अभवत्, विशेषतः वैश्विकसन्दर्भे यत्र राष्ट्रियसीमाः धुन्धलाः भवन्ति। उदाहरणार्थं यूरोपीयसङ्घस्य उच्चस्तरीयः एप्पल् करप्रकरणेन अन्तर्राष्ट्रीयव्यापारस्य वित्तीयविनियमानाञ्च आधारेण एव तरङ्गाः प्रेषिताः एप्पल्-विरुद्धं २०१६ तमे वर्षे कृतस्य निर्णयस्य समर्थनार्थं यूरोपीयसङ्घस्य न्यायालयस्य निर्णयः, यत् तेषां कृते आयर्लैण्ड्-देशाय €१३ अरबं पृष्ठकरं दातव्यम् इति, निष्पक्षतायाः, पारदर्शितायाः, करप्रथानां वैश्विकनिमित्तानां च विषये गहनाः प्रश्नाः उत्पद्यन्ते
प्रकरणं द्रुतगत्या विकसितस्य विश्वस्य मार्गदर्शनस्य जटिलतां प्रकाशयति, यत्र डिजिटल अर्थव्यवस्थाः पारम्परिकराष्ट्रीयरूपरेखाभिः सह टकरावं कुर्वन्ति। अन्तर्राष्ट्रीयसम्बन्धानां परिदृश्यं राजनैतिकदबावाः कथं आकारयितुं शक्नुवन्ति इति अपि अत्र रेखांकितम् अस्ति । यथा वयं अधिकाधिकं परस्परं सम्बद्धं विश्वं गच्छामः तथा द्विचक्रिकायाः स्थायिविरासतः एकस्य शक्तिशाली प्रतीकस्य कार्यं करोति – यत् अस्मान् मानवीयक्षमतां पारिस्थितिकदायित्वं च प्राथमिकताम् अददात् इति स्मरणं करोति |.