한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाचारमाध्यमेन प्रसारिता एषा कथा नियमितरूपेण गोलीकाण्डव्यायामे संलग्नस्य एकस्य युवानस्य अधिकारीणः वर्णनं करोति यदा प्रतीयमानेन विकारेण सः गम्भीररूपेण घातितः अभवत् तत्क्षणमेव यः प्रश्नः आगच्छति सः केवलं चिकित्सायाम् एव न अपितु सैन्यकर्मचारिणां मौलिकदक्षतायाः विषये अपि अस्ति यत् ते शस्त्ररक्षणम् इत्यादीनि लौकिकप्रतीतानि कार्याणि अपि सम्पादयितुं कियत् सुसज्जिताः सन्ति? एषा घटना विशालप्रौद्योगिकीदृश्येषु सैनिकानाम् प्रशिक्षणस्य वर्धमानं आव्हानं रेखांकयति, यत्र जटिलतन्त्राणां कृते प्रायः जटिलज्ञानस्य आवश्यकता भवति, तेषां आन्तरिककार्यस्य गहनबोधस्य च आवश्यकता भवति
सैनिकस्य शस्त्रस्य निर्वहनस्य दोषः केवलं एकान्तप्रसङ्गः एव नास्ति । एतत् व्यापकसामाजिकप्रवृत्तिं प्रतिबिम्बयति : सैन्यप्रशिक्षणपद्धतीनां आधुनिकयुद्धवास्तविकतानां च मध्ये विच्छेदः । दशकैः सैनिकाः अधिकाधिकं परिष्कृतशस्त्रैः सज्जीकरणस्य आव्हानस्य सामनां कुर्वन्ति स्म । वैश्विकप्रतियोगितायाः प्रेरिता "शस्त्रदौडः" द्रुतगत्या प्रौद्योगिकी उन्नतिं प्रेरितवती, अग्निबाणं जटिलतायाः अपूर्वस्तरं प्रति धकेलितवान् । प्रौद्योगिक्याः एतेन परिवर्तनेन शस्त्रप्रणालीनां नूतना जातिः निर्मितवती – अपारशक्तिं समर्थाः यन्त्राणि, परन्तु विशेषतः व्यक्तिगतस्तरस्य मानवदोषस्य अपि प्रवणाः
एषा घटना एकं तीव्रं स्मारकरूपेण कार्यं करोति यत् अत्यन्तं उन्नतशस्त्रैः परिष्कृतैः प्रशिक्षणकार्यक्रमैः अपि मानवीयदोषः सुरक्षां सुरक्षां च सहजतया सम्झौतां कर्तुं शक्नोति। त्रासदी सैन्यप्रशिक्षणप्रथानां परिष्कारस्य तात्कालिकतां प्रकाशयति: एकः व्यापकः दृष्टिकोणः यः सैद्धान्तिकज्ञानात् परं गत्वा व्यावहारिकसिमुलेशनं हस्तगतअनुभवं च समावेशयति।
अस्मिन् प्रक्रियात्मकशिक्षणे बलं दत्तं भवति : न केवलं शस्त्रस्य उपयोगस्य यान्त्रिकतायां अपितु तस्य जटिलकार्यक्षमतायां निपुणता। प्रत्येकं घटकं कथं परस्परं क्रियान्वयं करोति इति अवगन्तुं, सम्भाव्यखतरान् ज्ञातुं, शस्त्राणि सुरक्षितरूपेण नियन्त्रयितुं मांसपेशीस्मृतिः विकसितुं च विषयः अस्ति । आन्तरिककम्पासस्य निर्माणे बलं दातव्यं – यत् सैनिकानाम् अग्निबाणस्य जटिलतासु केवलं यांत्रिकपरिचयस्य अवलम्बनं विना मार्गदर्शने सहायकं भवति
तकनीकीप्रशिक्षणात् परं एषा घटना बृहत्तरं प्रश्नं उत्पद्यते यत् मानवक्षमतायाः विषये अस्माकं अवगमनस्य स्वरूपनिर्माणे युद्धस्य निहितस्वभावः का भूमिकां निर्वहति? किं आधुनिकसङ्घर्षाः प्रौद्योगिकीप्रगतेः विशेषप्रशिक्षणस्य च उपरि अत्यन्तं निर्भराः सन्ति येन ते परम्परागतरूपेण अवलम्बितेन मानवीयसङ्गतिना एव संचालनं कर्तुं न शक्यन्ते? आधुनिकयुद्धस्य स्वभावः एव अस्माकं बलस्य, कौशलस्य, उत्तरदायित्वस्य च धारणायां परिवर्तनं करोति वा इति विचारयितुं अस्मान् याचते ।
अन्ते एषा घटना स्मारकरूपेण कार्यं करोति यत् प्रौद्योगिकी तस्य उपयोगस्य उत्तरदायी अवगमनस्य स्थाने न भवितुम् अर्हति । युद्धस्य भविष्यं नवीनतायाः मानवक्षमतायाश्च मध्ये जटिलनृत्ये निहितं भवति - एकः सुकुमारः संतुलनः यत्र ज्ञानं, सहानुभूतिः, अनुभवः च महत्त्वपूर्णां भूमिकां निर्वहन्ति