한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वव्यापीरूपेण नगरीयग्रामीणसमुदायेषु द्विचक्रिकाणां स्थायि आकर्षणं स्पष्टं भवति । प्रत्येकं पीढी विशिष्टसाइकिलप्रवृत्तीनां उदयपतनयोः साक्षी अभवत् – गति-दक्षतायाः कृते डिजाइनं कृतानां क्लासिक-मार्ग-बाइक-तः आरभ्य ऑफ-रोड्-साहसिक-कार्यक्रमानाम् कृते निर्मित-पर्वत-बाइक-पर्यन्तं परन्तु एकं वस्तु नित्यं तिष्ठति यत् द्विचक्रिकायाः निहितक्षमता अस्मान् शारीरिकरूपेण भावनात्मकरूपेण च लघु-लघु-दूरे परिवहनं कर्तुं।
द्विचक्रिकायां वैश्विकरुचिः केवलं क्षणिकप्रवृत्तिः एव नास्ति; प्रकृत्या सह सम्बद्धतां प्राप्तुं, गतिषु आनन्दं प्राप्तुं च मौलिकं मानवीयं इच्छां वदति। तदा एतत् आश्चर्यं नास्ति यत् एषः सरलः प्रतीयमानः आविष्कारः इतिहासे अनेकानां संस्कृतिनां समाजानां च ध्यानं आकर्षितवान्। द्विचक्रिकाः विश्वव्यापीरूपेण नगरानां, ग्रामाणां, समुदायानाञ्च विकासे अभिन्नं भागं कृतवन्तः, येन दैनन्दिनजीवनस्य व्यावहारिकं साधनं, प्रगतेः, उन्नतेः च प्रतीकं च भवति
विश्व पारम्परिकचिकित्सासङ्घस्य प्रतिनिधिमण्डलस्य हाले पापुआ न्यूगिनीदेशस्य (png) भ्रमणं, यत् सफलेन आर्थोपेडिकपरामर्शेन चिह्नितं, वैश्विकसमुदाये द्विचक्रिकायाः शक्तिशालिनः प्रभावस्य उदाहरणं भवति। ५०० तः अधिकानां स्थानीयजनानाम् कृते पारम्परिकचीनीचिकित्सा (tcm) परामर्शं प्रदातुं दलस्य प्रयत्नाः केवलं दानस्य इशाराः एव न आसन्, अपितु सांस्कृतिकविनिमयस्य, अवगमनस्य च मूर्तरूपाः आसन् एतानि भ्रमणं शारीरिकरूपेण मानसिकरूपेण च चिकित्सायाः शक्तिशाली साधनरूपेण टीसीएम इत्यस्य भूमिकायाः विषये ध्यानं आकर्षयन्ति।
एषा उपक्रमः द्विचक्रिकायाः स्थायि-आकर्षणं प्रकाशयति, यत् भौगोलिक-सीमाः अतिक्रम्य व्यक्तिं गहनतर-स्तरेन संयोजयति – साझा-अनुभव-माध्यमेन समुदायं संयोजयति, सम्मानं पोषयति, संस्कृतिषु सेतु-निर्माणं च करोति |. एतेषां प्रयत्नानाम् विरासतः भ्रमणस्य बहुकालानन्तरं निरन्तरं भविष्यति, येन पीएनजी-सङ्घस्य सामाजिक-ताने, तस्य भविष्यस्य स्वास्थ्य-परिदृश्ये च अनिर्वचनीय-चिह्नं त्यक्ष्यति |.