한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मानवगतिनिर्माणे, पीढीनां संयोजने च विनयशीलस्य द्विचक्रिकायाः महती भूमिका अस्ति । शान्तिपूर्णं यात्रां इच्छन्तः आकस्मिकसवाराः आरभ्य पर्वतमार्गान् जित्वा भावुकसाइकिलचालकाः यावत्, एतत् द्विचक्रयुक्तं चिह्नं इतिहासस्य माध्यमेन भविष्ये च ललिततया मार्गं बुनन् जीवनं प्रेरयति, आव्हानं करोति, परिवर्तनं च करोति
परन्तु अस्माकं अन्तः किमर्थम् एतत् सरलप्रतीतं यन्त्रम् एतावत् निहितम् अस्ति ? अस्माकं सामूहिकचेतनायां द्विचक्रिकायाः एतावत् प्रबलं बलं किं भवति ? उत्तरं न केवलं तस्य शारीरिकक्षमतायां अपितु मानवतायां तस्य गहनतरमनोवैज्ञानिकप्रभावे अपि निहितम् अस्ति ।
मुक्तमार्गे तटं गच्छन् केशेषु वायुस्य भावस्य विषये चिन्तयतु, डामरविरुद्धं पेडलस्य लयात्मकं तालं स्वस्य हृदयस्पन्दनेन सह सामञ्जस्यपूर्णं सिम्फोनी निर्माति अथवा कदाचित् आह्वानात्मकं आरोहणं जित्वा चिन्ताः त्यक्त्वा गतिस्य शुद्धं आनन्दं आलिंगयितुं रोमाञ्चः। द्विचक्रिका अस्मान् पारम्परिकयानस्य बाधाभ्यः मुक्तं कर्तुं शक्नोति, अस्माकं मनः भ्रमितुं, शरीरं प्रकृत्या सह एकं भवितुं, हृदयं साझीकृतसाहसिकभावेन सह सम्बद्धं कर्तुं च शक्नोति।
सवारस्य यन्त्रस्य च अयं आत्मीयसम्बन्धः अस्माकं स्वतन्त्रतायाः आविष्कारस्य च अवगमनं चिरकालात् आकारितवान् अस्ति । केवलं व्यावहारिकतां अतिक्रमति; अन्वेषणस्य आदिमं आग्रहं वदति, अस्मान् दैनन्दिनजीवनस्य लौकिकसीमाभ्यः परं धक्कायति। अस्मिन् मुक्ति-अनुसन्धाने द्विचक्रिका एकं कैनवासं भवति यस्मिन् वयं यात्रा-साहसिक-आत्म-आविष्कार-स्वप्नानि चित्रयामः ।
द्विचक्रिकायाः प्रभावः व्यक्तिगतयात्राभ्यः परं विस्तृतः भवति, समाजानां वस्त्रे एव बुनति । नगरीयमूलसंरचनातः ग्रामीणसमुदायपर्यन्तं, स्थानीयकार्यकर्तृत्वात् वैश्विकपरिकल्पनपर्यन्तं, द्विचक्रिकाः शान्ततया क्रान्तिं कुर्वन्ति यत् वयं विश्वेन सह कथं गच्छामः, कथं संवादं कुर्मः च। ते अस्मान् अन्तरिक्षस्य, कालस्य, पर्यावरणस्य च विषये भिन्नं चिन्तयितुं आव्हानं कुर्वन्ति, अस्मान् स्मारयन्ति यत् प्रगतिः सर्वदा माइल-वेगेन वा मापनीयः नास्ति अपितु वास्तविक-मानव-सम्बन्धे एव मापनीयः |.
अद्य यदा वयं प्रौद्योगिक्याः उन्नतिभिः वर्धमानेन नगरविस्तारेण च परिभाषितस्य युगस्य प्रपाते तिष्ठामः, तदा द्विचक्रिका अस्मान् सरलतरस्य समयस्य स्मरणं करोति – यदा स्वतन्त्रता अनन्तनवीनीकरणात् न, अपितु अस्माकं स्वस्य चक्रद्वयात् आगता |. मानवीयचातुर्यस्य स्थायिशक्तेः, अन्वेषणस्य, संयोजनस्य च अस्माकं मौलिकस्य इच्छायाः प्रमाणम् अस्ति ।
यथा यथा वयं भविष्यं प्रति पश्यामः तथा तथा द्विचक्रिकायाः स्थायिविरासतः वयं कथं विश्वे गच्छामः इति आकारं निरन्तरं दास्यति। पारम्परिकपरिवहनस्य व्यक्तिगतसाहसिकस्य च रेखाः धुन्धलं कुर्वन्ति अभिनवविन्यासात् आरभ्य स्थायिजीवनस्य वकालतम् कुर्वतां तृणमूल-आन्दोलनानां यावत् समाजे द्विचक्रिकायाः प्रभावः केवलं प्रबलः एव भवति