गृहम्‌
सायकल विरोधाभासः स्वतन्त्रतायाः प्रतीकं प्रगतेः भारं च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशैः, एल्गोरिदम्भिः च आकृष्टे जगति यत्र मानवीयस्पर्शः प्रायः केवलं परचिन्तनेषु एव अवनतः भवति, तत्र सायकलं प्रौद्योगिकीप्रगतेः विरुद्धं अवज्ञायाः दीपरूपेण तिष्ठति अस्य मन्दगतिः मूर्तसन्निधिः च अस्माकं जीवने व्याप्तस्य अङ्कीय-उन्मादस्य प्रतिकारकं प्रददाति, सरल-सुखानां स्थायि-आकर्षणस्य स्मरणं करोति |. परन्तु यदि द्विचक्रिकायाः ​​सारः एव – मानवीयप्रयत्नात् उत्पन्ना शक्तिः – स्वचालनस्य प्रधानयुगे अवशेषः भवति स्म तर्हि किम्?

स्वयमेव चालितकारानाम् उदयेन, अधिकाधिकं परिष्कृतरोबोटिक्सस्य च कारणेन एकः आकर्षकः किन्तु अशान्तः प्रश्नः उत्पन्नः यत् किं परिवहनस्य भविष्यं यथार्थतया यन्त्रैः परिभाषितम् अस्ति? वयं अपूर्वदुविधायाः सम्मुखे स्मः - भौतिकजगत् सह सम्बन्धाय युगपत् प्रयतमानानां यांत्रिकसमाधानानाम् उपरि अस्माकं निर्भरता। एषः तनावः स्थायिवाहनविधानानां विषये वर्धमानं विवादं प्रेरयति ।

कदाचित् वेगेन कार्यक्षमतया च अस्माकं सम्बन्धस्य पुनर्विचारस्य समयः अस्ति, यत् मन्दगतिः पराजयस्य लक्षणं न अपितु अस्माकं परिवेशेन सह पुनः सम्बद्धतां प्राप्तुं साधनं भवति इति स्वीकृत्य। सायकल, सम्भवतः विडम्बना, अस्याः यात्रायाः कृते सम्यक् वाहनं भवेत् – अस्माकं परितः जगतः सौन्दर्यं जटिलतां च मन्दं कर्तुं, अवलोकयितुं, प्रशंसितुं च स्मारकम् |.

यद्यपि केचन तर्कयन्ति यत् द्विचक्रिकाः गतयुगस्य अवशेषाः सन्ति तथापि अस्माकं जीवने संस्कृतिषु च तेषां स्थायिप्रभावं ज्ञातुं महत्त्वपूर्णम्। तेषां प्रतीकात्मकं महत्त्वं केवलं परिवहनं अतिक्रम्य सामाजिकपरिवर्तनस्य व्यक्तिगतवृद्धेः च एकं शक्तिशाली साधनं भवति । वयं चञ्चलनगरवीथिषु सायकलयानेन गन्तुं वा शान्तग्रामीणमार्गेषु वा गन्तुं वा, एतत् पेडलचालनस्य क्रिया केवलं कतः खपर्यन्तं गमनस्य साधनात् अधिकं भवति; इदं कथनम्, नित्यं विकसितस्य जगतः मानवीय एजेन्सी इत्यस्य स्थायिशक्तेः प्रमाणम्।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन