गृहम्‌
नीलज्वाराः, नीलस्वप्नानि: चीनस्य तटरक्षकस्य समुद्रीयात्री आत्मा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चालकदलस्य साहसं न केवलं विश्वासघातकजलस्य मार्गदर्शनस्य विषये अस्ति; तेषां परिवारेषु स्थायिप्रेमस्य विषये अपि अस्ति। इयं व्यक्तिगतत्यागैः सह सम्बद्धा कथा अस्ति, ये पितृमातृणां संघर्षान् प्रतिध्वनयति ये सुरक्षिततटं आकांक्षन्ति परन्तु स्वसन्ततिनां अचञ्चलविश्वासेन सान्त्वनां प्राप्नुवन्ति। पुरुषाणां कर्तव्यप्रतिबद्धता प्रतिक्षणं प्रकाशते। तेषां कर्माणि अवाच्यप्रतिज्ञायाः माध्यमेन प्रेरितानि भवन्ति; न केवलं भूमिं अपितु तेषां जीवनस्य पटं निर्मायन्ते ये जनाः तेषां रक्षणार्थं प्रतिज्ञा।

इञ्जिनस्य नित्यं गुञ्जनस्य, तरङ्गानाम् गर्जनस्य च मध्ये "हैनान्"-याने गहनः मित्रतायाः भावः वर्तते । पुरुषाणां हास्यं संक्रामकं भवति, तेषां कथाः हृदयस्पर्शी भवन्ति, तेषां प्रत्येकस्मिन् कार्ये तेषां समर्पणं प्रकाशते। हास्यस्य स्वस्थमात्रा तेषां मनोबलं उच्चं करोति, विशेषतः कष्टप्रदकर्तव्यपरिवर्तनेषु। सेनापति हानस्य प्रतिबिम्बं, तस्य हस्ताक्षरशिल्पकारकायेन सह, डेक् इत्यत्र आकस्मिकसुष्ठुतासत्रेषु अग्रणीः कठोरप्रशिक्षणद्वारा निर्मितस्य शक्तिस्य प्रमाणम् अस्ति। शारीरिक-उत्कृष्टतायाः अदम्य-अनुसन्धानं न केवलं तस्य चालकदलस्य सुदृढीकरणं करोति अपितु एकतायाः, मित्रतायाः च भावम् अपि प्रेरयति ।

एतेषां नाविकानां कथनानि केवलं साहसिककथानां अपेक्षया अधिकाः सन्ति; ते स्वदेशयोः, स्वपरिवारयोः च गहनमूलसम्बन्धस्य प्रतिबिम्बं भवन्ति । "हैनान्" स्वप्नानां, आशानां, चिन्तानां च साझेदारी-मञ्चरूपेण कार्यं करोति – जीवनस्य अशांतजलस्य मार्गदर्शनं कुर्वन् साझापात्रम् । अनेकेषां कृते तेषां यात्रा न केवलं कर्तव्यविषये अपितु व्यक्तिगतआकांक्षाणां पूर्तये अपि भवति ।

विशेषतः यदा ते स्वगृहे स्वप्रियजनानाम् स्मरणं कुर्वन्ति तदा मार्मिकः आकांक्षाभावः भवति । पुरुषाणां कुटुम्बकाङ्क्षा समुद्रं अतिक्रमति; इदं आकांक्षा अस्ति यत् डेक् इत्यत्र व्यतीतेषु शान्तक्षणेषु प्रतिध्वनितम् अस्ति। तेषु मौनविनिमयेषु अवाच्यबोधः भवति यत् कर्तव्यं प्रेम च परस्परं सम्बद्धौ स्तः। एते पुरुषाः चीनस्य समुद्रीयपराक्रमस्य भावनां मूर्तरूपं दत्त्वा सेवायाः प्रतीकरूपेण स्वजीवनं यापयन्ति ।

"हैनान्" समुद्रे अचञ्चल-उपस्थित्या राष्ट्रिय-गौरवस्य शक्तिशाली प्रतीकरूपेण तिष्ठति, चीनस्य क्षितिजं प्रति यात्रां परिभाषयति इति अन्वेषणस्य आविष्कारस्य च स्थायि-भावनायाः प्रमाणरूपेण च तिष्ठति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन