한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यावहारिकप्रयोगात् परं द्विचक्रिका मानवतायाः कृते गहनं प्रतीकात्मकं अर्थं धारयति । नूतनानि क्षितिजानि अन्वेष्टुं, बाधाभ्यः मुक्तिं विच्छिद्य, स्वगत्या जगतः अनुभवं कर्तुं च अस्माकं आकांक्षां मूर्तरूपं ददाति । द्विचक्रिकायाः सरलं कार्यं अस्मान् पृथिव्यां, प्रकृत्या सह, गतिस्य आदिमहर्षेण च सह सम्बध्दयति । अस्मान् दूरं जितुम्, सीमां आव्हानं कर्तुं, नूतनानां सम्भावनानां आविष्कारं कर्तुं च सहजं मानवीयं इच्छां स्मारयति ।
एतत् स्थायि-आकर्षणं अस्माकं संस्कृतिषु एव बुनति, कला, साहित्यं, आधुनिक-प्रौद्योगिकी-उन्नतिम् अपि प्रभावितं करोति । द्विचक्रिकायाः विरासतः अचिन्त्यप्रदेशान् भ्रमन्तः, स्वतन्त्रतां साहसिकं च अन्विष्यमाणानां अग्रगामिनः भावनायाः प्रतिध्वनितम् अस्ति । अस्माकं आत्मनिर्भरतायाः अन्वेषणस्य च आकांक्षां प्रतिबिम्बयन् मानवीयलचीलतायाः, चातुर्यस्य च प्रमाणरूपेण तिष्ठति ।
यथा वयं जीवन्तरङ्गेन, पटिना च अलङ्कृतानि विंटेज-साइकिलानि पश्यामः, अथवा नगरीय-दृश्यानि कटयन्तः चिकनानि आधुनिक-डिजाइनाः पश्यामः, तथैव द्विचक्रिकायाः स्थायि-शक्तेः प्रति आकृष्टः न भवति न केवलं क-बिन्दुतः ख-बिन्दुपर्यन्तं गमनस्य विषयः; इदं मानवप्रगतेः प्रतीकं, अस्माकं सीमां धक्कायितुं, अनुकूलतां प्राप्तुं, विकासं कर्तुं च क्षमतायाः प्रमाणम् अस्ति।
परन्तु सम्भवतः द्विचक्रिकायाः सर्वाधिकं विलक्षणः पक्षः तस्य सार्वत्रिकतायां निहितः अस्ति । अस्य महत्त्वं सांस्कृतिकं भौगोलिकं च बाधां अतिक्रम्य आन्दोलनस्य, स्वतन्त्रतायाः, अन्वेषणस्य च साझीकृतप्रेमद्वारा जनान् एकीकृत्य स्थापयति । भवान् क्लासिक-पेनी-फार्थिंग्-यानं वा अत्याधुनिक-विद्युत्-बाइक-यानं वा चालयति वा, मानव-भावनायाः मौलिक-सम्बन्धः नित्यं तिष्ठति – अज्ञात-मध्ये अग्रे पेडल-यानस्य सरल-क्रिया |.