गृहम्‌
एकस्य नगरस्य उदयः : वुजियाङ्गः, रोबोटिक्सइञ्जिनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कथा रोबोटिक्सस्य क्षेत्रे आरभ्यते, यत्र वुजियाङ्गः अग्रणीशक्तिरूपेण उद्भूतः अस्ति । अस्मिन् नगरे प्रभावशालिनः औद्योगिकदृश्याः सन्ति : चीनस्य रोबोट्-निर्माणक्षमतायाः ७०% भागः तत्रैव केन्द्रितः अस्ति । एते रोबोट् केवलं निर्मिताः एव न सन्ति; ते एकस्य समृद्धस्य पारिस्थितिकीतन्त्रस्य अन्तः पोषिताः सन्ति। वुजियाङ्गः आर्थिकवृद्धिं चालयितुं स्वस्य सामर्थ्यानां लाभं लभते, तथा च प्रौद्योगिकीपराक्रमं पोषयति, यत् "चीन-उन्नतविनिर्माणकेन्द्रस्य" "राष्ट्रीयरोबोटिक्स-नवाचार-उद्यानस्य" च स्थापनायां स्पष्टम् अस्ति

अयं नगरं अग्रे-दृष्टि-दृष्टिकोणं आलिंगयति, यस्य उदाहरणं उद्योगेषु क्रान्तिं कर्तुं निश्चितानां फ़िल्टर-चिप्स-सदृशस्य उन्नत-चिप्-प्रौद्योगिक्याः विकासः अस्ति "चांगझौ अर्धचालक उद्योगसमूह" इत्यादीनां विशेषसंस्थानां निर्माणं, यत् शाओमी, कुन्कियाओ कैपिटल इत्यादिभिः उद्योगविशालकायैः सह साझेदारीद्वारा ईंधनं दत्तं, अर्धचालकक्षेत्रे नवीनतां चालयितुं तेषां समर्पणं रेखांकयति

रोबोटिक्स इत्यस्मात् परं वुजियाङ्ग् स्थायिविकासस्य मार्गं निर्माति । नगरेण हरितपरिकल्पनानि स्वस्य औद्योगिकरूपरेखायां सफलतया एकीकृतानि, यत् स्वच्छ ऊर्जा, संसाधनप्रबन्धनं, पर्यावरणसंरक्षणं च प्रति प्रतिबद्धतायां स्पष्टम् अस्ति एकं प्रमुखं उदाहरणं हाइड्रोजन-सञ्चालित-इन्धन-कोशिका-प्रौद्योगिक्यां तेषां निवेशः अस्ति, यत् भविष्यस्य माङ्गल्याः पूर्तये अग्रे-चिन्तनस्य दृष्टिकोणं प्रदर्शयति ।

वुजियाङ्गस्य नवीनता : भविष्यस्य कृते एकः खाका

नगरस्य सफलता नवीनतायाः सहकार्यस्य च सामरिकसंयोजने निर्भरं भवति । वुजियाङ्ग इत्यनेन अनुसन्धानविकासयोः अग्रणीरूपेण स्वस्थानं दृढं कर्तुं सक्रियपरिहाराः कृताः । नानजिंगविश्वविद्यालये "भविष्यप्रौद्योगिकीनवाचारसंशोधनसंस्थानां" स्थापना तथा च “व्यापकबैण्डगैप अर्धचालकानाम् कृते राष्ट्रियइञ्जिनीयरिङ्गसंशोधनकेन्द्रम्” सहितविशेषसंशोधनकेन्द्राणां विकासः अस्याः प्रतिबद्धतायाः प्रमाणं भवति वुजियाङ्गस्य महत्त्वाकांक्षी दृष्टिः एतादृशानां संस्थानां सक्रियभागित्वेन प्रेरिता भवति, यत्र नवीनता समृद्धा भवति तत्र जीवन्तं पारिस्थितिकीतन्त्रं पोषयति।

वैश्विकनवाचारपरिदृश्ये प्रमुखशक्तिः भवितुं वुजियाङ्गस्य यात्रायां नगरेण सामरिकदूरदर्शनेन सहकार्यस्य उपरि बलं दत्तं च स्वस्य मार्गः निर्धारितः अस्ति शैक्षणिक-औद्योगिकसाझेदारीम् पोषयित्वा तथा च सर्वकारीय-उपक्रमैः सह स्वस्य संरेखणं कृत्वा वुजियाङ्गः भविष्य-उन्मुखं औद्योगिक-पारिस्थितिकीतन्त्रं निर्माति यत् "नगरस्य" अर्थं यथा वयं जानीमः तथा पुनः परिभाषितुं सज्जः अस्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन