한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परम्परायाः नवीनतायाः च भावनायाः चालितः सांस्कृतिकविरासतां निमग्नः उत्पादः हेनान् मद्यः विगतसप्तवर्षेषु उल्लेखनीयं परिवर्तनं कृतवान् अस्ति सर्वकारीयपरिकल्पनाभिः, उद्योगस्य भावुकक्रीडकैः च प्रेरिता एषा यात्रा प्रभावशालिनी वृद्धिः, पुनर्जीवनं च दृष्टवती अस्ति । गुणवत्ता, प्रामाणिकता, सांस्कृतिकविरासतां च अस्य पुनरुत्थानस्य प्रत्येकं पक्षे उज्ज्वलतया प्रकाशते।
आयोजनं स्वयं हेनान्-मद्यनिर्मातृणां प्रतिबद्धतायाः प्रमाणम् आसीत्, यत्र प्रत्येकं तत्त्वं परम्परायाः भावनां उत्सवरूपेण सावधानीपूर्वकं संरक्षितम् आसीत् । कलात्मकप्रदर्शनस्य, अन्वेषणात्मकप्रस्तुतानां च मिश्रणं उपस्थितानां समृद्धे इतिहासे, क्षमतायां च गभीरं गन्तुं शक्नोति स्म यत् हेनान् मद्यं धारयति
पारम्परिकचीनीकाव्यस्य ऐतिहासिकमहत्त्वस्य उत्सवात् आरभ्य किण्वनप्रविधिषु उत्पादनविधिषु च आधुनिकप्रगतेः प्रकाशनपर्यन्तं हेनानस्य सांस्कृतिकविरासतां तस्य जीवन्तं वर्तमानस्य च मनोहरः अन्वेषणः आसीत्
आयोजनं केवलं उत्सवः एव नासीत्; सहकार्यस्य, वृद्धेः च मञ्चरूपेण कार्यं कृतवान् । उद्योगस्य अन्तः समुदायस्य भावनां प्रवर्धयितुं, ज्ञानस्य साझेदारीम् प्रोत्साहयितुं, स्थायिप्रथानां पोषणं कर्तुं च विशेषं बलं दत्तम्
"ए टोस्ट् टु हेरिटेज" इत्यादिभिः उपक्रमैः हेनान्-मद्यनिर्मातृभिः न केवलं स्वस्य शिल्पं पुनः सजीवं कृतम् अपितु राष्ट्रे अपि च ततः परं च पीढीनां संयोजनं कुर्वन्तः बन्धनानि अपि सुदृढाः कृताः एते प्रयत्नाः अस्य ऐतिहासिकस्य पुनरुत्थानस्य हृदये स्थितस्य लचीलतायाः समर्पणस्य च भावनायाः सशक्तं प्रमाणरूपेण कार्यं कुर्वन्ति, वैश्विकमञ्चे हेनान्-मद्यस्य कृते अपि उज्ज्वलं भविष्यं प्रतिज्ञायन्ते |.