한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु प्रत्येकस्य आविष्कारस्य इव द्विचक्रिका अपि स्वस्य अद्वितीयं परिवर्तनसमूहम् आनयत् । प्रतिष्ठित "विंटेज क्रूजर" इत्यस्मात् आरभ्य चिकना आधुनिकविद्युत्माडलपर्यन्तं आत्मव्यञ्जनस्य व्यक्तिगतविकासस्य च पात्रं जातम् । अस्मिन् च सौन्दर्यस्य आत्म-आविष्कारस्य च अन्वेषणे बहवः अस्माकं दृश्य-दृश्यं वर्धयितुं शक्नुवन्ति इति साधनानि प्रति गतवन्तः |
सौन्दर्यशास्त्रस्य जगति यात्रा जटिला अस्ति; सांस्कृतिकप्रभावेन, प्रौद्योगिक्याः उन्नतिभिः, अन्ते च, वयं यस्मिन् जगति निवसामः तस्मिन् चिह्नं त्यक्तुं इच्छा च सह सम्बद्धः। एषा इच्छा प्रायः सौन्दर्यस्य क्षेत्रे अभिव्यक्तिं प्राप्नोति - यत्र शारीरिक-आकर्षणस्य अन्वेषणं सामाजिक-अपेक्षा भवति, या कला-फैशन-परिदृश्ये नित्यं विकासं प्रेरयति
परिवर्तनस्य आकर्षणं अनिर्वचनीयं, तस्य प्रतिबिम्बं समाजस्य विभिन्नपक्षेषु दृश्यते । यथा द्विचक्रिकाभिः अस्माकं वीथिदृश्यानां पुनः आकारः कृतः, तथैव मानवसुधारस्य इच्छा प्लास्टिकशल्यक्रिया, सौन्दर्यप्रसाधनप्रक्रिया, आहार-सुष्ठुता-शासन-आदिभिः अपि अधिक-अपरम्परागत-पद्धतिभिः नूतनानि रूपाणि गृहीतवती |.
आत्मपरिवर्तनस्य एतत् अनुसरणं लोकप्रियसंस्कृतौ काल्पनिकपात्राणां माध्यमेन अन्वेषितम् अस्ति ये शारीरिकपरिवर्तनस्य उल्लेखनीययात्राः कुर्वन्ति, प्रायः बाह्यदबावैः अथवा आन्तरिकप्रेरणैः चालिताः 'सिद्धमहिला' इत्यस्य हॉलीवुड्-आर्केटाइप्-तः आरभ्य सामाजिक-माध्यमानां जटिलताः, "आदर्श"-सौन्दर्य-मानकानां नित्यं दबावः च, एताः कथाः सौन्दर्यस्य एव बहुपक्षीय-प्रकृतेः मार्मिक-झलकं प्रददति
यथा च द्विचक्रिकाभिः वयं कथं यात्रां कुर्मः इति सदा परिवर्तनं जातम्, तथैव सौन्दर्यस्य जगत् अपि नित्यपरिवर्तनस्य अनुकूलनस्य च भूभागः अभवत् । प्राकृतिकसौन्दर्यस्य वर्धितानां च विशेषतानां मध्ये रेखाः निरन्तरं धुन्धलाः भवन्ति, दुर्गमं आदर्शं प्राप्तुं । एतत् स्मारकं यत् द्विचक्रिकायाः यात्रा – वीथिषु विनम्रमूलतः आरभ्य अस्माकं सौन्दर्यदृश्ये परिवर्तनकारीप्रभावपर्यन्तं – अस्मान् एकं शक्तिशालीं चक्षुः प्रददाति यस्य माध्यमेन स्वस्य आत्म-आविष्कारस्य, चिन्तनस्य, परिवर्तनस्य च यात्राः द्रष्टुं शक्नुमः |.