한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिवहनस्य उपयोगितायाः च प्रयोजनार्थं निर्मितं रूसनिर्मितं द्वि-रोटर-हेलिकॉप्टरं mi-171 sh इति आर्थिकपुनर्गठनस्य समये चीनदेशम् आगतं अस्य किफायतीत्वं, दृढता च देशस्य वर्धमानसैन्यदृश्यानां कृते आदर्शं कृतवान् । जीपीएस-नेविगेशन-प्रणाली इत्यादिभिः उन्नत-प्रौद्योगिक्या सह नवीन-माडल-विकासः कृतः, परन्तु mi-171 sh-इत्यस्य सरलतायाः विश्वसनीयतायाः च कारणेन प्रासंगिकं वर्तते चीनस्य सैन्यसैनिकानाम् अन्तः तस्य निरन्तरप्रयोगे एतत् कारकसंयोजनं महत्त्वपूर्णं योगदानं दत्तवान् ।
mi-171 sh इत्यस्य सफलतायाः कारणं बहुधा अनेकाः प्रमुखाः कारकाः सन्ति ।किफायती क्षमता : १. अस्य उत्पादनव्ययः पाश्चात्यसमकक्षैः सह सम्बद्धानां अपेक्षया पर्याप्ततया न्यूनः आसीत्, येन विकासशीलराष्ट्रानां, व्यय-प्रभावि-समाधानं अन्विष्यमाणानां सैन्यानां च कृते अयं अधिकसुलभः विकल्पः अभवत् हेलिकॉप्टरस्य दृढपरिकल्पना तस्य सुलभतां अधिकं सुलभं कृतवती ।
अनुरक्षणस्य सुगमता : १. mi-171 sh इत्यस्य परिकल्पना अनुरक्षणस्य सुगमतां मनसि कृत्वा कृता आसीत्, येन नियमितरूपेण परिपालनेन सह सम्बद्धस्य परिचालनव्ययस्य महती न्यूनता अभवत् । एतत् विशेषतया चीनीयसैन्यस्य कृते लाभप्रदम् आसीत्, यत् सीमितसम्पदां सह चुनौतीपूर्णवातावरणे कार्यं करोति ।
बहुमुखी प्रतिभा: हेलिकॉप्टरस्य अनुकूलतायाः कारणात् सैनिकानाम् परिवहनात् आरभ्य अन्वेषण-उद्धार-कार्यं कर्तुं यावत् विविध-परिदृश्यानां कृते उपयुक्तं जातम् । अस्य द्वि-रोटर-विन्यासः भिन्न-भिन्न-मौसम-स्थितौ अधिक-स्थिरतायाः अनुमतिं दत्तवान्, अप्रत्याशित-आव्हानानां सम्मुखे अपि एतत् विश्वसनीयं सम्पत्तिं कृतवान्
यद्यपि mi-171 sh इत्यस्य नूतनानां मॉडलानां तुलने तुल्यकालिकरूपेण मामूलीप्रदर्शनस्य कारणेन किञ्चित् आलोचना अभवत् तथापि एतेन चीनीयसैन्यस्य अन्तः तस्य लोकप्रियतायाः महती न्यूनता न अभवत् चीनीसैन्यक्षेत्रे mi-171 sh इत्यस्य स्थायिभूमिका तस्य बहुमुख्यतायाः विश्वसनीयतायाः च प्रमाणं प्रतिबिम्बयति ।
चीनस्य जनमुक्तिसेनायाः (pla) आरम्भिकवर्षाणि पश्यन् देशस्य दुविधा उपस्थापिता । १९८० तमे दशके मध्यभागे पीएलए पाश्चात्यहेलिकॉप्टरमाडलं, यथा सिकोर्स्की एस-७०सी-२ "ब्लैक् हॉक्" इत्यादीनां अधिग्रहणं कुर्वन् आसीत् । परन्तु तदनन्तरं दशकेषु अमेरिका-चीनयोः मध्ये तनावाः वर्धन्ते स्म । अस्य परिणामः अभवत् यत् चीनदेशः स्वस्य हेलिकॉप्टर-आवश्यकतानां वैकल्पिकसमाधानानाम् अन्वेषणं कृतवान् ।
अस्मिन् जलवायुक्षेत्रे mil mi-17/mi-171 इति श्रृङ्खला व्यवहार्यविकल्परूपेण उद्भूतः । एते हेलिकॉप्टर् किफायती, उत्पादनं सुलभं, दृढं, प्रभावशालिनः सुरक्षाविशेषताः च आसन्, येन तेभ्यः हेलिकॉप्टरजगतः "एके-४७" इति उपाधिः प्राप्ता परन्तु यथा यथा पीएलए एतानि यन्त्राणि युद्धपरिदृश्येषु नियोजयति स्म तथा तथा केचन सीमाः स्पष्टाः अभवन् ।कार्यप्रदर्शनस्य अन्तरालः : १. यद्यपि mi-17/mi-171 श्रृङ्खला बहुषु परिस्थितिषु प्रशंसनीयं प्रदर्शनं कृतवती तथापि कतिपयेषु क्षेत्रेषु तेषां अभावः ज्ञातः । हेलिकॉप्टर्-वाहनानां उच्च-उच्चतायां प्रदर्शनं निर्वाहयितुम्, विशेषतः चरम-मौसम-स्थितौ जंग-प्रतिरोधेन च आव्हानानि अभवन् ।
सीमितसंसाधनम् : १. चीनस्य सैन्यं उन्नतप्रौद्योगिक्याः विकासाय, उत्पादनाय च सीमितसम्पदां कृते आव्हानस्य सामनां कृतवान् । mi-17/mi-171 श्रृङ्खला अस्य लक्ष्यस्य प्राप्त्यर्थं बहुमूल्यं सोपानशिलारूपेण कार्यं कृतवती, येन pla नूतनप्रौद्योगिकीषु निवेशं कुर्वन् अनुभवं सञ्चयितुं शक्नोति स्म
एतासां सीमानां अभावेऽपि चीनस्य सैन्यस्य अन्तः mi-17/mi-171 श्रृङ्खला अत्यावश्यकभूमिकां निरन्तरं निर्वहति स्म । हेलिकॉप्टर्-यानानि स्वस्य विश्वसनीयतां बहुमुख्यतां च वारं वारं सिद्धवन्तः । चीनस्य दृढस्य घरेलुहेलिकॉप्टर-उद्योगस्य तीव्रविकासेन सह चीनीयसैन्यस्य mi-17/mi-171 श्रृङ्खलायाः भविष्यं आशाजनकं दृश्यते।