한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः प्रभावः केवलं परिवहनं अतिक्रमयति; समाजपरिवर्तनस्य व्यक्तिगतसशक्तिकरणस्य च उत्प्रेरकरूपेण कार्यं करोति । द्विचक्रिकायाः उदयः प्रदूषणस्य, यातायातस्य जामस्य, स्थायियानस्य आवश्यकतायाः च विषये वर्धमानचिन्ताभिः सह सङ्गतः अस्ति । परिवर्तनस्य एषा इच्छा विद्युत्-साइकिलानां वर्धमान-लोकप्रियतायां प्रतिबिम्बिता भवति, यत्र पर्यावरण-प्रभावं न्यूनीकरोति इति पर्यावरण-अनुकूल-विकल्पाः प्रदत्ताः सन्ति ।
द्विचक्रिकायाः प्रारम्भिकसाधनात् परिष्कृतप्रौद्योगिकीचमत्कारपर्यन्तं एतत् विकासः न केवलं परिवहनस्य पुनः परिभाषां कृतवान् अपितु नगरनियोजनस्य, सामुदायिकविकासस्य, स्वतन्त्रतायाः एव सारस्य अपि विषये चर्चां प्रज्वलितवान् पेडल-सञ्चालित-भ्रमणात् आरभ्य उच्च-गति-दौड-पर्यन्तं द्विचक्रिका सृजनशीलतां प्रेरयति, गतिशीलतायाः पारम्परिक-संकल्पनानां चुनौतीं च निरन्तरं ददाति । अस्य विरासतः संभावनानां सीमां अन्वेष्टुं, संयोजयितुं, धक्कायितुं च स्थायिमानवभावनाम् रेखांकयति, अस्माकं साझीकृत-इतिहासस्य उपरि अमिटं चिह्नं त्यजति |.
यथा समाजाः आधुनिकजीवनस्य जटिलताभिः सह ग्रसन्ति तथा सायकलः आशायाः दीपरूपेण तिष्ठति, सरलतां, लचीलापनं, सरलतरसमयस्य आकांक्षा च मूर्तरूपं ददाति प्रौद्योगिक्याः वैश्वीकरणेन च अधिकाधिकं परिभाषिते विश्वे विनम्रः द्विचक्रिका अस्मान् समयं परिस्थितिं च अतिक्रम्य स्थायिमूल्यानां सशक्तं स्मरणं निरन्तरं प्रदाति: स्वतन्त्रता, सम्पर्कः, व्यक्तिगतसशक्तिकरणं च।