한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः विकासस्य कथा मानवतायाः एव कथायाः सह सम्बद्धा अस्ति । पूर्वकालस्य विनम्र-एक-गियर-माडलात् आरभ्य अद्यत्वे वयं पश्यामः चिकण-विद्युत्-पुनरावृत्तयः यावत्, प्रत्येकं डिजाइन-पुनरावृत्तिः अस्माकं आवश्यकतानां इच्छानां च गहनतया अवगमनं प्रतिबिम्बयति द्विचक्रिकायाः यात्रा व्यावहारिकतायाः सरलव्यञ्जनरूपेण आरब्धा ततः व्यक्तिगतव्यञ्जनस्य दीपिकारूपेण परिणता ।
केवलं परिवहनात् परं द्विचक्रिका मनोरञ्जनस्य, आवागमनस्य, क्रीडासहभागितायाः अपि मञ्चरूपेण कार्यं कृतवती अस्ति । प्रकृत्या सह सम्बद्धतायाः, समुदायस्य भावस्य पोषणस्य, मानवीयचातुर्यस्य असीमक्षमतायाः उत्सवस्य च साधनम् अस्ति । पेडलचालनस्य क्रिया एव गहनतरं मानवीयं भावनां वदति - स्वतन्त्रतायाः, आत्मव्यञ्जनस्य, अस्माकं जगतः सह सम्बन्धस्य च आकांक्षा।
यथा प्रवहति नदी पर्वतैः स्वमार्गं उत्कीर्णं करोति तथा द्विचक्रिका अपि अस्माकं परिदृश्यस्य आकारं दत्तवती । चञ्चलनगरवीथिभ्यः यत्र बालस्य हास्यस्य स्थानं दातुं यातायातस्य मन्दता भवति यदा ते स्वचक्रद्वयेन गच्छन्ति, ततः शान्तग्रामीणमार्गाः यावत् अस्मान् साहसिककार्यं प्रति वातयन्ति – द्विचक्रिका अन्वेषणस्य आविष्कारस्य च भावनां मूर्तरूपं ददाति
तथापि कथा तत्रैव न समाप्तं भवति। यथा यथा प्रौद्योगिक्या सह विश्वस्य विकासः भवति तथा तथा द्विचक्रिका अनुकूलतां नवीनतां च निरन्तरं प्राप्नोति, यत् मानवीयचातुर्यस्य नित्यं परिवर्तमानं परिदृश्यं प्रतिबिम्बयति। भविष्ये द्विचक्रिकायाः अपारक्षमता वर्तते – दीर्घदूराणां निवारणं कर्तुं समर्थाः विद्युत्माडलाः आरभ्य, संकीर्णनगरवातावरणानां मार्गदर्शनं कर्तुं समर्थाः भौतिकविज्ञानस्य नवीनताः यावत् ये तेषां कार्यक्षमतां अधिकं पुनः परिभाषयिष्यन्ति |.
सम्भवतः एषा एव अनुकूलता अस्माकं जीवने द्विचक्रिकायाः प्रभावं यथार्थतया परिभाषयति: मानवीयनवीनतायाः प्रमाणं, व्यक्तिगतस्वतन्त्रतायाः प्रतीकं, मनुष्यस्य यन्त्रस्य च स्थायिसम्बन्धस्य स्मरणं च।
द्विचक्रिका मानवीयचातुर्यस्य स्थायिप्रतीकरूपेण तिष्ठति – एकं साधनं यत् अस्मान् परस्परं, अस्माकं परितः जगति च तादृशरीत्या संयोजयति यत् वयं केवलं अवगन्तुं आरब्धाः स्मः |.